Book Title: Tattvarth Varttikam Part 02
Author(s): Akalankadev, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 403
________________ सूत्रपाठभेदाः सप्तमोऽध्यायः हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्ब्रतम् ॥ १॥ देशसर्वतो ऽणुमहती ॥२॥ तत्स्थैर्यार्थ भावनाः पच पच ॥३॥ 'वाङ्मनोगुप्तीर्यादान निक्षेपणसमित्यालोकितपा नभोजनानि पच ॥४॥ क्रोधलोभभीरुत्वद्दास्यप्रत्याख्यानान्यनुवीचिभा षणं च पच ॥५॥ शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धिसधर्माविसंवादाः पञ्च ॥ ६ ॥ स्त्रीरागकथाश्रवणतन्मनोहराङ्ग निरीक्षणपूर्व रतानुस्मरणवृष्येष्ट रसस्वशरीरसंस्कारत्यागाः पश्च ॥७॥ मनोज्ञा मनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पच ॥८॥ हिंसादिष्विहामुत्रा पायावद्यदर्शनम् ॥९॥ दुःखमेव वा ॥ १०॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्ानि च सत्त्वगुणा धिकक्लिश्यमानाविनेयेषु ॥ ११॥ जगत्कायस्वभाव वा संवेगवैराग्यार्थम् ॥१२॥ प्रमत्त योगात्प्राणव्यपरोपणं हिंसा ||१३|| असदभिधानमनृतम् ॥१४॥ अदत्तादानं स्तेयम् ॥ १५ ॥ मैथुनम ||१६|| मूर्च्छा परिग्रहः ॥१७॥ निःशल्यो व्रती ॥ १८॥ अगार्यनगारच ||१९|| अणुव्रतोऽगारी ||२०| दिग्देशानर्थदण्डविरतिसामायिक'प्रोषधोपवासो १ 'वामनो' इत्यादि पञ्चसूत्राणि न सन्ति इवे० | २ - मुत्र चापायावद्य - श्वे० । ३ सिद्धसेनगणिनः सूत्रयन्ति यत् केचित् 'व्याधिप्रतीकारत्वात् कण्डूपरिगतत्वाच्चाब्रह्म, तथा परिग्रहेष्वासप्राप्तनष्टेषु काङ्क्षाशोकौ प्राप्तेषु च रक्षणमुपभोगे वाऽवितृप्तिः' एतयोः भाष्यवाक्ययोः पृथक् सूत्रत्वमामनन्ति । ४ - माध्यस्थानि च श्वे० । ५ - वौ च संवेग- श्वे० । ६ - पौषधो- श्वे० | पभोगपरिभोग परिमाणातिथिसंविभागव्रतसम्पन्नश्च ॥२१॥ मारणान्तिकीं सल्लेखनां' जोषिता ॥२२॥ शङ्काकाङ्क्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः ॥२३॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥२४॥ " बन्धवधच्छेदातिभारारोपणान्नपाननिरोधाः ८१५ ||२५|| मिथ्योपदेशर हो" भ्याख्यानकूटलेखक्रियान्यासापहार साकार मन्त्रभेदाः ||२६|| स्तेन प्रयोगतदाहृतादानविरुद्ध राज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपक व्यवहाराः ||२७| परि विवाह करणेत्व' रिकापरिगृहीतापरिगृहीताग मनानङ्गक्रीडाकामती ग्राभिनिवेशाः ||२८|| क्षेत्र वास्तु हिरण्य सुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ||२९|| ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्र वृद्धिस्मृत्यन्त "राधानानि ॥ ३० ॥ "आनयनप्रेष्यप्रयोगशब्दरूपानुपात पुद्गल क्षेपाः ॥३१॥ कन्दर्प कौत्कु" च्यमौखर्या समीक्ष्याधिकरणोभोगपरिभोगानर्थ क्यानि ||३२|| योगदुःप्रणिधानानादर" स्मृत्यनुपस्थानानि ||३३|| ७ - परिभोगातिथि - भा० । सि० । ८ संलेखनां श्वे० । ९ - रतिचारः श्वे० । १० बन्धवधच्छ विच्छेद - इ० । ११ रहस्याभ्याख्यान- श्वे० । १२ वरपरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीय कामा- श्वे० । सिद्धसेनगणिनः 'परविवाहकरणम् इत्वरिकागमनं परिगृहीतागमनम् अनङ्गक्रीडा तीव्रकामाभिनिवेश:' इति सूत्रपाठान्तरं सूत्रयन्ति । १३ स्मृत्यन्तर्धानानि श्वे० । १४ आनायन- हा० पाठान्तरसूचनम् । १५ - पुद्गलप्रक्षेपाः ॥ २६ ॥ भा० । १६ - कौकुथ्य- भा० हा० । १७ - करणोपभोगाधिकत्वानि ॥२७॥ इबे० । १८ - स्मृत्यनुपस्थापनानि ॥ २८ ॥

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456