Book Title: Tattvarth Varttikam Part 02
Author(s): Akalankadev, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 401
________________ सूत्रपाठभेदाः सौधर्मेशानयोः सागरोपमेऽधिके ॥२९॥ नारकाणी च द्वितीयादिषु ॥३५॥ 'सानत्कुमारमाहेन्द्रयोः सप्त ॥३०॥ दशवर्षसहस्राणि प्रथमायाम् ॥२६॥ 'त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि भवनेषु च ॥३७॥ तु ॥३१॥ व्यन्तराणां च ॥३८॥ आरणाच्युतालमेकैकेन नवसु प्रैवेयकेषु वि- परा "पल्योपममधिकम् ॥३९॥ ___ जयादिषु सर्वार्थसिद्धौ च ॥३२॥ ज्योतिष्काणां च ॥४०॥ अपरा पल्योपममधिकम् ॥३३॥ "तवष्टभागोऽपरा ॥४॥ परतः परतः पूर्वा पूर्वाऽनन्तराः॥३४॥ । लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥४॥ पञ्चमोऽध्यायः अजीवकाया धर्माधर्माकाशपुद्गलाः॥१॥ गतिस्थित्युपग्रहो" धर्माधर्मयोरुपकारः ॥१७॥ द्रव्याणि ॥२॥ आकाशस्यावगाहः ॥१८॥ जीवाश्च ॥३॥ शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥१९॥ नित्यावस्थितान्यरूपाणि ॥४॥ सुखदुःखजीवितमरणोपमहाश्च ।।२०॥ रूपिणः पुद्गलाः ॥५॥ परस्परोपमहो जीवानाम् ॥२१॥ आ आकाशादेकद्रव्याणि ॥६॥ "वर्तनापरिणामक्रियाः परत्वापरत्वे च निष्क्रियाणि च ॥७॥ कालस्य ॥२२॥ असंख्येया प्रदेशा धर्माधमैकजीवानाम् ॥८॥ | स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥२॥ आकाशस्यानन्ताः ॥९॥ शब्दबन्धसौरभ्यस्थौल्यसंस्थानभेदतमश्छायातसंख्येयासंख्येयाश्च पुद्गलानाम् ॥१०॥ पोद्योतवन्तश्च ॥२४॥ नाणोः ॥११॥ अणवः स्कन्धाश्च ॥२५॥ लोकाकाशेऽवगाहः ॥१२॥ "भेदसंघातेभ्य उत्पद्यन्ते ॥२६॥ धर्माधर्मयोः कृत्स्ने ॥१३॥ भेदादणुः ॥२७॥ एकप्रदेशादिषु भाज्य: पुद्गलानाम् ।।१४।। भेदसंघाताभ्यां चाक्षुषः ॥२८॥ असंख्येयभागादिषु जीवानाम् ॥१५॥ "सद्रव्यलक्षणम् ।।२९॥ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत्॥१६॥ उत्पादव्ययध्रौव्ययुक्तं सत् ॥३०॥ तभावाव्ययं नित्यम् ॥३१॥ , सस सानत्कुमारे ॥३६॥ अर्पितानर्पितसिद्धे ॥३२॥ २ विशेषत्रिसप्तदशैकादशत्रयोदशपदशभिरधिकानि च ॥३७॥ थे। १. -पस्योपमम् ॥४७॥ श्वे. । ३ -सर्वार्थसिद्धच ॥३८॥०। " -काणामधिकं ॥४८॥ ग्रहाणामेकम् ॥४९॥ | नक्षत्राणामर्धम् ॥५०॥ तारकाणां चतुर्भागः ४ -कम ॥३९॥ सागरोपमे ॥५०॥ अधिके च । ॥५१॥ । ॥४१॥श्वे । १२ जघन्या स्पष्टभागः ॥५२॥ चतुर्भागः शेषाणाम् ५ द्रव्याणि न जीवाश्च ॥२॥ श्वे. । ॥५३॥ श्वे०। ६ सिक्सेनगणिनः कथयन्ति यत् केचित् 'नित्या- 1 सत्रमेतमास्ति । त. श्लोकवार्तिकेऽपि पस्थितानि' इति सूत्रद्वयं पठन्ति । ते हि 'नि नास्ति एतत्सूत्रम् । त्यावस्थितारूपाणि' 'नित्यावस्थितान्यरूपाणि' १४ -पग्रहो श्वे.। इति पाठान्तरे अपि सूचयन्ति । ७५ वर्तना परिणामः क्रिया परवापरत्वे श्वे० ।। ७ आकाशादेक-श्वे. ।। | १६ संघातभेदेभ्यः श्वे। ८ धर्माधर्मयोः ॥७॥ जीवस्य ॥८॥ १. चाक्षुषाः ॥२८॥ श्वे०। ९ -विसर्गाभ्याम् श्वे० । | १८ सूत्रमेतबास्ति श्वे०।

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456