________________
सूत्रपाठभेदाः तैजसमपि ॥४८॥
| न देवाः ॥५१॥ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयत- "शेषास्त्रिवेदाः॥५२॥ स्यैव ॥४९॥
"औपपादिकचरमोत्तमदेहा" संख्येयवर्षायुषोsनारकसम्मूछिनो नपुंसकानि ॥५०॥ । नपवायुषः ॥५३॥
तृतीयोऽध्यायः । रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभाभूमयो, मणिविचित्रपाश्र्वा उपरि मूले च तुल्य
घनाम्बुवाताकाशप्रतिष्ठाः सप्ताऽधोऽधः ॥॥ विस्ताराः ॥१३॥ 'तासु त्रिंशत्पश्चविंशतिपञ्चदशदशत्रिपश्चोनैक- | पद्ममहापद्मतिगिञ्छकेशरिमहापुण्डरीकपुण्ड.
नरकशतसहस्राणि पश्च चैव यथाक्रमम्।।२।। रीका हदास्तेषामुपरि ॥१४॥ 'नारका नित्याऽशुभतरलेश्यापरिणामदेहवेदना- | प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो विक्रियाः॥३॥
हृदः ॥१५॥ परस्परोदीरितदुःखाः ॥४॥
दशयोजनावगाहः ॥१६॥ संक्लिष्टाऽसुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ | तन्मध्ये योजनं पुष्करम् ॥१७॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्साग- तद्विगुणद्विगुणा हुदाः पुष्कराणि च ॥१ रोपमा सत्त्वानां परा स्थितिः ॥६॥
तन्निवासिन्यो देव्यः श्रीह्रीधृतिर्कीर्तिबुद्धि'जम्बूद्वीपलवणोदादयः शुभनामानो द्वीप
लक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिसमुद्राः ॥७॥
षत्काः ॥२९॥ द्विद्धिर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलया- गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीताकृतयः॥८॥
सीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तातन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो। रक्तोदाः सरितस्तन्मध्यगाः ॥२०॥ - जम्बूद्वीपः॥९॥
द्वयोर्द्वयोः पूर्वाः पूर्वगाः ।।२१।। भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः | शेषास्त्वपरगाः ॥२२॥ क्षेत्राणि ॥१०॥
चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्नि- | नद्यः ॥२३॥
षधनीलरुक्मिशिखरिणो 'वर्षधरपर्वताः । भरतः षड्विंशतिपश्चयोजनशतविस्तारः षट्चै॥११॥
कोनविंशतिभागा योजनस्य ॥२४॥ 'हेमार्जुनतपनीयवैडूर्यरजतहेममयाः॥१२॥ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदे। सूत्रमेतन्नास्ति श्वे०।
हान्ताः ॥२५॥
उत्तरा दक्षिणतुल्याः ॥२६॥ २ -रक चतुर्दशपूर्वधरस्यैव ॥४८॥ इवे०।
भरतैरावतयोर्वृद्धिहासौ षट्समयाभ्यामुत्सर्पि३ -धः पृथुतराः ॥१॥ इवे० । “पृथुतराः इति ।
__ण्यवसर्पिणीभ्याम् ॥२७॥ केषाञ्चित् पाठः "रा० ।
| ताभ्यामपरा भूमयोऽवस्थिताः ॥२८॥ ४ तासु नरकाः ॥२॥ श्वे ।
एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदै५ 'नारका' इति पदं नास्ति श्वे० । तेषु नार
वकुरवकाः ॥२९॥ कानि सि०।
| तथोत्तराः॥३०॥ ६ लवणादयः श्वे०। ७ तत्र भरतै-श्वे०। ८ वंशधरपर्वता सि०।
। विदेहेषु संख्येयकालाः ॥३१॥ ९ 'हमार्जुन ॥१३॥ इत्यादि भरतस्य विष्कम्भो १. सूत्रमेतमास्ति श्वे.। ॥३२॥ इत्यन्तं एकविंशतिसूत्राणि न सन्ति ११ औपपातिकचरमदेहोत्तमपुरुषाऽसं-श्वे०। श्वे।
! १२ "चरमदेहाः इति वा पाठः"-स०, रा०।