________________
ला
तत्त्वार्थवार्तिके भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशत- आर्या म्लेच्छाश्च ॥३६॥ भागः॥३२॥
भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तर द्विर्धातकीखण्डे ॥३३॥
कुरुभ्यः। ३७॥ पुष्कराः च ॥३४॥
नृस्थिती परावरे" त्रिपल्योपमान्तर्मुहूर्ते ॥३८॥ प्राजमानुषोत्तरान्मनुष्याः ॥३५॥
तिर्यग्योनिजानां च ॥३९॥
चतुर्थोऽध्यायः देवाश्चतुर्णिकायाः ॥१॥
- वैमानिकाः॥१६॥ 'आदितत्रिषु पीतान्सलेश्याः॥२॥
कल्पोपपन्नाः कल्पातीताश्च ॥१७॥ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः उपर्युपरि ॥१८॥ ॥३॥
सौधर्मेशानसानत्कुमार"माहेन्द्रब्रह्मब्रह्मोत्तरलाइन्द्रसामानिकत्रायविंशत्पारिषदात्मरक्षलोकपा- न्तवकापिष्ठशुक्रमहाशुक्र"शतारसहस्रारेष्वा
लानीकप्रकीर्णकाभियोग्यकिल्विषिका.. नतप्राणतयोरारणाच्युतयोर्नवसु प्रैवेयकेषु - इचैकशः॥४॥
विजयवैजयन्तजयन्तापराजितेषु सर्वार्थ"त्रायलिंशल्लोकपाल वा व्यन्तरज्योतिष्काः सिद्धौ च ॥१९॥ ॥५॥
स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिपूर्वयोर्डीन्द्राः ॥६॥
विषयतोऽधिकाः॥२०॥ कायप्रवीचारा आ ऐशानात् ॥७॥
गतिशरीरपरिग्रहाभिमानतो हीनाः॥२१॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः॥८॥ पीत"पद्मशुक्ललेश्या द्वित्रिशेषेषु ।।२२।। परेऽप्रवीचाराः ॥९॥
प्रागवेयकेभ्यः कल्पाः ॥२३॥ भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्त- | ब्रह्मलोकालया“ लौकान्तिकाः॥२४॥
नितोदधिद्वीपदिक्कुमाराः ॥१०॥ सारस्वतादित्यवह्नयरुणगर्दतोयतुषिताव्याबा. व्यन्तराः किन्नर किंपुरुषमहोरगगन्धर्वयक्षराक्ष- धारिष्टाश्च ॥२५॥ ___सभूतपिशाचाः॥११॥
विजयादिषु द्विचरमाः ॥२६॥ 'ज्योतिष्काः "सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकोण-1 २०औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः॥२७॥ कतारकाश्च ॥१२॥
"स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिमेरुप्रदक्षिणा नित्यगतयो नृलोके ॥१३॥
पल्योपमार्धहीनमिताः ॥२८॥ तत्कृतः कालविभागः॥१४॥
११ आर्या ग्लिशश्च हा०। १२ परापरे श्वे। बहिरवस्थिताः॥१५॥
१३ तिर्यग्योनीनां च ॥१८॥ श्वे०। , -श्रतुर्निकायाः बे।
१४ -माहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारे श्वे। २ तृतीयः पीतलेश्यः ॥२॥ श्वे० ।
१५ -सतार-श्लो०।१६ सर्वार्थसिद्धे च ॥२०॥श्वे०। ३ त्रायस्त्रिंशपारिषद्या-इवे।
१७ 'पीतमिश्रपद्ममिश्रशुक्ललेश्या द्विद्विचतुश्चतु:४ ब्रायस्त्रिंशलोक-श्वे०। ५ -वर्जा व्य-सि। शेषेषु' इति पाठान्तराश्रयणम् । ६ एतदनन्तरम् 'पीताम्तलेश्याः ॥७॥' इत्यधिक १८ लोकान्ति-श्वे०। सूत्रम् श्वे०।
१९ -बाधमरुतोऽरिष्टाश्च ॥२६॥ श्वे० । ७ -प्रवीचारा द्वयोर्द्वयोः ॥९॥ इवे।
२० औपपातिक -श्वे०। ८ -गान्धर्व-इवे० । गन्धर्व हा० ।
२१ स्थितिः॥२९॥भवनेषु दक्षिणार्धपतीनां पल्योप९ सूर्याश्चन्द्रमसो श्वे०।
ममध्यर्धम् ॥३०॥ शेकाणांपादोने ॥३१॥ असु१० प्रकीर्णतारकश्च ॥१३॥ श्वे० ।
रेन्द्रयोः सागरोपममधिकं च ॥३२॥ सौधर्मा
दिषु यथाक्रमम् ॥३३॥ सागरोपमे ॥३॥ प्रकीर्णताराच हा०।
अधिके च ॥३५॥ एतानि सूत्राणि श्वे०।