Book Title: Tattvarth Varttikam Part 02
Author(s): Akalankadev, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 398
________________ ८१० तत्त्वार्थवार्तिक द्वितीयोऽध्यायः औपशमिकक्षायिको भावौ मिश्रश्च जीवस्य स्व. संज्ञिनः समनस्काः॥२४॥ तत्त्वमौदयिकपारिणामिकौ च ॥१॥ विग्रहगतौ कर्मयोगः ॥२५।। द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥ | अनुश्रेणि गतिः ॥२६॥ सम्यक्त्वचारित्रे ॥३॥ अविग्रहा जीवस्य ॥२७॥ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ विग्रहवती च संसारिणः प्राकचतुर्व्यः ॥२८॥ ज्ञानाज्ञान'दर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः' सम्य- "एकसमयाऽविग्रहा ॥२९॥ __ क्त्वचारित्रसंयमासंयमाश्च ।।५।। १३एक द्वौत्रीन्वाऽनाहारकः॥३०॥ गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्ध'ले- सम्मू नगर्भोपपादा" जन्म ॥३१॥ श्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः ॥६॥ सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्त. जीवभव्या भव्यत्वानि च ॥७॥ धोनयः ॥३२॥ उपयोगो लक्षणम् ।।८॥ "जरायुजाण्डजपोतानां गर्भः।।३३।। स द्विविधोऽष्टचतुर्भेदः ॥९॥ "देवनारकाणामुपपादः ॥३४॥ संसारिणो मुक्ताश्च ॥१०॥ शेषाणां सम्मूछनम् ॥३५॥ समनस्काऽमनस्काः ॥११॥ औदारिकवै क्रियिकाहारकतैजसकार्मणानि संसारिणखसस्थावराः ॥१२॥ शरीराणि ॥३६॥ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः॥१३।। "परं परं सूक्ष्मम् ।।३७॥ 'द्वीन्द्रियादयस्त्रसाः ॥१४॥ प्रदेशतोऽसंख्येयगुणं प्राक्तजसात् ॥३८॥ पञ्चेन्द्रियाणि ॥१५॥ अनन्तगुणे परे ॥३९॥ द्विविधानि ॥१६॥ "अप्रतीपाते ॥४॥ निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥१७॥ अनादिसंबन्धे च ॥४१॥ लब्ध्युपयोगौ भावेन्द्रियम् ॥१८॥ सर्वस्य ॥४२॥ स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥१९॥ तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्व्यः' स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ॥२०॥ ॥४३॥ श्रुतमनिन्द्रियस्य ॥२१॥ निरुपभोगमन्त्यम् ॥४४॥ 'वनस्पत्यन्तानामेकम् ।।२२।। गर्भसम्मूर्छनजमाद्यम् ॥४६॥ कृमिपिपीलिका भ्रमरमनुष्यादीनामेकैक. औपपादिकं वैक्रियिकम् ॥४६।। वृद्धानि ॥२३॥ लब्धिप्रत्ययं च ॥४७॥ १ -दर्शनदानादिलब्धयश्-श्वे। १२ एकसमयोऽविग्रहः ॥३०॥ श्वे. । २ -दाः यथाक्रम सम्यक्त्व-श्वे० । १३ द्वी वाऽनाहा-श्वे०।१४ -पपाता जन्म श्वे। ३ -भृत्वले-श्वे० । ४ भव्यत्वादीनि च श्वे। १५ जराय्यण्डपोतजानां गर्भः॥३४॥ श्वे । जरायु५ पृथिव्यम्बुवनस्पतयः स्थावराः ॥१३॥ श्वे। | जाण्डपोतजानां-हा० । ६ तेजोवायू द्वीन्द्रियादयश्च प्रसाः ॥१४॥ श्वे०। १६ नारकदेवानामुपपातः ॥३५॥ श्वे। ७ उपयोगः स्पर्शादिषु ॥१९॥ श्वे०। । १७ वैक्रियाहा-श्वे०। , -तेषामर्थाः ॥२१॥ श्वे.। १८ सिद्धसेनगणिनः कथयन्ति यत्-केचित् 'शरी९ वाय्वन्तानामेकम् ॥२३॥ श्वे०। राणि' इति पृथक्सूत्रं पठन्ति । १. सिद्धसेनगणिनः उल्लिखन्ति यत् केचित् मनुव्यपदमनार्षमित्यामनन्ति । १९ तेषां परं श्वे० । भाष्यटीकाकारः 'तेषाम्' इति १ सिद्धसेनगणिनः लिखन्ति यत् केचित् एतदनन्त पदं भाष्यवाक्यमामनन्ति । रम् 'अतीन्द्रियाः केवलिनः' इति सूत्रमपि | २. अप्रतिघाते श्वे०। २१ -कस्याचतुर्ग्यः श्वे०। पठन्ति । २२ वैक्रियमौपपातिकम् ॥४७॥ श्वे ।

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456