Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
९९३
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ६ सू. ३
रूपेण परिणतौ केवस्य केवलिनः प्रतिसमयाज्ञाननिवृत्तिपरिणामो नास्तीति चेत् । न । द्वितीयादिसमये तद्नभ्युपगमे तस्याज्ञत्वप्रसङ्गात् । न वरं केवलज्ञानोत्पत्चिप्रथमसमयेऽज्ञानस्य निवृत्तिः प्रथमसमयविशेषेण समस्ति । द्वितीयादिसमये पुनः सैव द्वितीयादि समयविशिष्टेति न फलभावलक्षणो दोषः ॥ ३ ॥
इत्थमानन्तर्येण प्रमाणफलं निरूप्य पारम्पर्येण सत्प्रकाशयन्नाह - पारम्पर्येण केवलज्ञानस्य तावत्फलमोदासीन्यमिति ॥ ४ ॥
1
1
औदासीन्यं साक्षात्समस्तार्थानुभवेऽपि हानोपादानेच्छाविरहान्मा१० ध्यस्थमुपेक्षेतेत्यर्थः । कुत इति चेत् । उच्यते । सिद्धप्रयोजनत्वाकेवलिनां सर्वत्रैौदासीन्यमेव भवति । हेयस्य संसारतत्कारणस्य हानात् उपादेयस्य मोक्षतत्कारणस्योपादानात्, सिद्धप्रयोजनत्वं नासिद्धं भवताम् । ननु करुणावतां परदुःखजिहासूनां कथमौदासीन्यम् । करुणाया असम्भवे वा कथमाप्तत्वं तेषां स्यादिति चेत् । न । २५ मोहविशेषात्मिकायाः करुणायास्तेषामसम्भवात् । स्वदुःखनिवर्तनवदकरुणयापि परदुःखनिराचिकीर्षायां प्रवृत्तेः । नन्वस्मदाद्रिवद्दयालोरेवात्मदुःखनिवर्तनं केवलिनः समीचीनम् । तथा चात्र प्रयोगः-यो यः स्वात्माने दुःखं निवर्तयति स स्वात्मनि करुणावान् । यथाऽस्मदादिः, तथा च योगी स्वात्मनि संसारदुःखं निवर्तयतीति । न २० चात्र हेतुर्विरुद्धोऽनैकान्तिको वा । विपक्षे सर्वथाप्यमावात् । भयलोभादिनात्मदुःखनिवर्तकैर्व्यभिचारी हेतुरिति चेत् । न । तेषामपि करुणोत्पत्तेः । न ह्यात्मन्यकरुणावतः परतो भयं लोभोऽभिमानो वा सम्भवति । तेषामात्मकरुणाप्रयुक्तत्वादिति परम्परया करुणावानेमात्मदुःखमनशनादिनिमित्तं निवर्तयति भयादिहेतुका वा कस्यचिदात्मनि २५ करुणोत्यते । सोत्पन्ना सती स्वदुःखं निवर्तयतीति साक्षात्करु

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120