Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 85
________________ .१९१० سفر प्रमाणनयतत्त्वालोकालङ्कारः [. परि. ७ सू. ५६ 1 द्धर्मी तथापि हेतुरप्रयोजकः । परलोकाभावस्यानात्मत्वंप्रयुक्तत्वाद्वहृयादौ तथैव विलोकनात् । चैतन्ये च तदभावादात्मरूपत्वादस्य साधनवैकल्यं च दृष्टान्तस्य शब्दस्य सावयवत्वेन प्रमाणतः प्रसिद्धेः । यदप्यमूर्तत्वम सर्वगतद्रव्यपरिमाणाभावरूपत्वं व्याख्यातम् तत्रापि ५ हेतोरसिद्धिरात्मनोऽसर्वगतत्वेन मूर्तत्वात् । यदि पुना रूपादेर्मत्वाभावो ( 1 ) मूर्तस्वमुच्यते । तदा प्राग्वदप्रयोजको हेतुः । एतेन रूपादिरहितत्वादित्यपि चिन्तितम् । एवं च - ܕ ततश्च न्याय्यमस्माकं तत्कारणपरीक्षणम् । हेत्वभावेन यत्कार्यं किंचित् वचन वीक्ष्यते ॥ ८०९ ॥ योगास्तु संगिरते--- सत्यमस्ति मोक्षस्तथापि न च नामात्मविशेषगुणानां योऽत्यन्तमुच्छेदस्तद्रूप एव स्वीकर्तव्यो न पुनर्निःशेषकर्मक्षयलक्षणः । तथा च तत्सिद्धौ व्योमशिवादयः प्रमाणयन्ति । १५ न च नामोत्मविशेषगुणानां संतानोऽत्यन्तमुच्छिद्यते सन्तानत्वात्, यो यः संतानः स सोऽत्यन्तमुच्छिद्यमानो दृष्टो यथा प्रदीप संतानस्तथा चायं संतानस्तस्मादत्यन्तमुच्छिद्यत इति संतानत्वस्य व्याप्त्या बुद्धयादिषु संभवात्पक्षधर्मतयाऽसिद्धत्वाभावः । तत्समानधर्मिणि त्वप्रदीपादावुपलम्भादविरुद्धत्वम् । न च विपक्षे परमा२० ण्वादावस्ति संतानवत्त्वमित्यनैकान्तिकत्वाभावः । विपरीतार्थोपस्था C त्वदुक्तयुक्तिविध्वंसात् स्वयुक्तिपरिकीर्तनात् । कृत्स्नकर्मक्षयो मोक्षः सिद्धिमध्यास्त नास्तिक ॥। ८०८ ॥ " पकयोः प्रत्यक्षागमयोरनुपलम्भान्न कालात्ययापदिष्टः । न चायं सत्प्रतिपक्ष इति पञ्चरूपत्वात्प्रमाणम् | आगमश्चा नहं वै सश-, 6 १ अत्र ' यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्तिर्न विकल्प्यते ॥ इति न्या. मं. पृ. ५०८ पं. ८ स्थः श्लोको रत्नाकराबतारिकायामुद्धृतः । २ हां. उ. अ. ८ ३१२.

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120