Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 28
________________ परि ६ सू. ३० ] स्याद्वादरत्नाकर सहितः इत्थं सामान्यतः प्रमाणस्वरूपाभासमभिधाय विशेषतस्तदभिधित्सुः सांव्यवहारिकप्रत्यक्षाभासं तावदाह सांव्यवहारिक प्रत्यक्षमिव यदा भासते तत्तदाभा समिति ॥ २७ ॥ सांव्यवहारिकप्रत्यक्ष मिन्द्रियानिन्द्रियनिबन्धनतया द्विप्रकारं प्रागुपवर्णितस्वरूपं प्रतिपत्तव्यम् || २७ ॥ १००५: ―― པ་ उदाहरणमाह यथाम्बुधरेषु गन्धर्वनगरज्ञानं दुःखे सुखज्ञानं चेति ॥ २८ ॥ अत्राद्यं निदर्शनमिन्द्रियनिबन्धनाभासस्य द्वितीयं पुनरिन्द्रियनि- १० बन्धनाभासस्य । अवग्रहाभासादयस्तु तद्भेदाः स्वयमेव प्राज्ञैर्विवेचनीयाः || २८ ॥ पारमार्थिकप्रत्यक्षाभास मिदानीमा वेदयन्नाह--- पारमार्थिक प्रत्यक्षमिव यदाभासते तचदाभासमिति ॥ २९ ॥ १५ पारमार्थिकप्रत्यक्षं विकलसकलस्वरूपतया द्विभेदं यथोक्तमवधार्यम् ॥ २९ ॥ निदर्शनमाह- यथा शिवाख्यस्य राजर्षेरसङ्ख्यातद्वीपसमुद्रेषु सद्वीपसमुद्रज्ञानमिति ॥ ३० ॥ २० शिवाल्यो राजर्षिः स्वसमयप्रसिद्धः, तस्य किल विभङ्गापरपर्यायमवध्याभासं तादृशसंवेदनमा विर्बभूवेत्याहुः सैद्धान्ताः । मनःपर्यायकेवलज्ञानयोस्तु विपर्ययः कदाचिन्न सम्भवति । एकस्य संयमविशुद्धि १ शिवराजर्षिचरितं भ. सू. श. ९ उ. ११ सू. ४१८ तो ज्ञेयम् ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120