Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
पार. ६ सू ८१] स्याद्वादरत्नाकरसहितः
१२३९ अनित्यः शब्दः कृतकत्वात् । यदकृतकं तन्नित्यं यथाकाशमिति विपरीतव्यतिरेक इति ॥ ७९ ॥
वैधर्म्यप्रयोगे हि साध्याभावः साधनाभावाक्रान्तो दर्शनीयः । न चैवमत्र साधनाभावस्य साध्याभावव्याप्ततयाभिधानादिति विपरीतव्यतिरेकत्वम् । एवं च व्याप्तौ क्रियमाणायां विषमव्याप्तिषु हेतुषु दुष्प- ५ रिहारो व्यभिचारः ! तथा हि-यदप्रयत्नानन्तरीयकं तन्नित्यमित्यत्र दुरापा व्याप्तिः । तडिदादेरप्रयत्नानन्तरीयकस्याप्यनित्यत्वात् । यद्यपि चाप्रदर्शितान्वयविपरीतान्वयाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकेषु वस्तुनिष्ठो न कश्चिद्दोषस्तथापि परार्थानुमाने वचनगुणदोषानुसारेण वक्तुर्गुणदोषौ परीक्षणीयाविति भवत्येषां वाचनिकं दुष्टत्वमिति । १०
एवमष्टादश स्पष्टं दृष्टान्तस्य व्यवस्थिताः । दोषाः सन्न्यायमाहात्म्याज्ज्ञातव्यास्तर्ककर्कशैः ।७०५ ॥७९।।
अथोपनयनिगमनाभासौ लक्षयन्नाहउक्तलक्षणोल्लङ्घनेनोपनयनिगमनयोर्वचने तदाभा
साविति ॥ ८०॥ १५ हेतोः साध्यधर्मिण्युपसंहरणमुपनयः । साध्यधर्मस्य पुनर्निगमनमिति युफ्नयनिगमनयोर्लक्षणमाचचक्षे तदतिक्रमेण तयोर्वचसी तदाभासावुपनयाभासो निगमनाभासश्च वेदितव्यावित्यर्थः ।। ८० ॥
तत्रोपनयाभासं तावदुदाहरन्नाहयथा परिणामी शब्दः कृतकत्वात् । यः कृतकः २० स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द
इति कृतकश्च कुम्भ इति चेति ॥ ८१ ॥ इह कश्चन भ्रान्त्योपनयप्रयोगं रचयितुकामः साध्यधर्ममेव साध्य. धर्मिण्युपसंहरति न पुनः साधनधर्मम् । परिणामी च शब्द इत्युल्लेखेन

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120