Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 53
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. ६ सू. ५७ भावः । पक्षीकृते च सर्वत्र हेतोर्वर्तमानत्वात्तध्यापकम् । अविद्यमानसपक्षविपक्षः पक्षैकदेशवृत्तियथा सर्वमनित्य....स्य पक्षैकदेशवृत्तित्वम्। विद्यमानसपक्षविपक्षः पक्षव्यापको यथा-ध्वनिरनित्यो व्योमविशेषगुणस्वात् । अत्र ध्वनेरनित्यत्वे साध्ये सपक्षाः कुम्भादयो विषक्षाश्चान्त. ५ रिक्षप्रभृतयः सत्ति (?) शब्दजातीये च सर्वत्र व्योमविशेषगुणत्वं वर्तत इति । पक्ष .... .... .... .... .... .... .... दयः सपक्षविपक्षाः सन्ति । क्रियावत्त्वस्य च पृथ्वीपयःपावकपवनमनस्स्वेव मूर्तिमत्सु द्रव्येषु भावात्पक्षकदेशवृत्तित्वम् । अविद्य मानविपक्षो विद्यमानसपक्षः पक्षव्यापको यथा-सर्व कार्य नित्यमुत्प१० विधर्भकत्वात्............ते पक्षव्यापकत्वमस्य । अविद्यमानविपक्षो विद्यमानसपक्षः पक्षकदेशवृत्तिर्यथा सर्व कार्य नित्यं सावयवत्वात् । अनापि सपक्षविपक्षयोर्भावाभावौ प्राग्वत् । सावयवत्वं च कार्येषु द्रव्याश्रितद्रव्येष्वेवास्ति । न पुनः का........तिरस्ति न वा। अस्ति चेत्, कथमयं न साध्यसाधको, हेतुलक्षणालङ्कृतत्वात् । तथा च तल्ल१५ क्षणे साध्यासाधक इति विशेषणभनुपपन्नम् । नास्ति चेन्ननु तदभावः किमप्रतीतविपरीतोपस्थापकप्रमाणवृत्तेः संशीतर्वास्या........नाम तदन्योऽनध्यवसितनामा हेत्वाभासः परीक्षकाणां भिन्नलक्षणलक्षणीयः स्यात् । यानि पुनस्तन्निदर्शनानि प्रदर्शितानि तेषु सत्त्वकार्यत्वोत्पत्ति धर्मकत्वसावयवत्वहेतूनामनेकान्ते साध्ये साधुत्वम् । एकान्ते तु २० विरुद्धत्वं तद्विपरीतानेकान्तेनान्यथानुपपन्नत्वात् ........पक्षान्तरप्रयु क्तत्वाविशेषात् । द्वितीये पुनरन्यथानुपपत्तेनिश्चयाभावः । किमनध्यवसायाद्विपर्ययात्संशयाद्वा । पक्षत्रयेऽपि यथाक्रममसिद्धविरुद्धानेकान्तिकत्वमेवेति, न यथोक्तहेत्वाभासेभ्यः पृथक्कश्चिदकिंचित्करश्चतुर. चेतसामङ्गीकर्तुमुचित इति । न त्वपरैः प्ररूपितमपरमपि हेत्वाभास२५ द्वयमस्ति कालात्ययापदिष्टः प्रकरणसमश्चेति । तथा च प्रथमस्य लक्षक

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120