Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकाल हारः परि. ६ सू. ३० प्रादुर्भसत्वादन्यस्य समस्तावरणस्य क्षयसमुत्थत्यात् । ततश्च नात्र तदाभासचिन्तावकाशः ॥ ३० ॥ ... अथ परोक्षामासं विचक्षुः स्मरणामासं तावदाहअननुभूते वस्तुनि तदिति ज्ञानं स्मरणाभासमिति
॥३१॥ अननुभूते कदाचिदप्यनुपलब्धे ॥ ३१ ॥ उदाहरणमाह-- अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथेति
॥३२॥ १०. सुगमम् ॥ ३२॥
प्रत्यभिज्ञानाभासमाहतुल्ये पदार्थे स एवायमित्येकस्मिंश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञानाभासमिति ॥ ३३ ॥
.. प्रत्यभिज्ञानं हि तिर्यगूर्खतासामान्यादिगोचरमुपवार्गितं, तत्र तिर्य१५ सामान्यालिङ्गिते भावे स एवायमिति ज्ञानम् । उर्वतासामान्य
स्वभावे चैकस्मिन्द्रव्ये तेन तुल्य इति ज्ञानम् । आदिशब्दादेखेंजातीयकमन्यदपि ज्ञानं प्रत्यभिज्ञानाभासमिति ।। ३३ ।। तत्रोदाहरणमाह
यमलकजातवदिति ॥ ३४ ॥ २० एकस्याः स्त्रिय एकदिनोत्पन्नमपत्ययुगलं यमलकमिति कीयते ।
ततश्च यमलकातयोर्मध्यादेकत्र द्वितीयेन तुल्योऽयमिति जिशासिते स एवायमिति ज्ञानम् । अपरन स एवायमिति बुमुत्सिते तेन तुल्योयमिति ज्ञानं च प्रत्यभिज्ञानाभासमित्यर्थः ॥ ३४॥

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120