Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 22
________________ परि. ६ सू. १९] . स्याद्वादरत्नाकरसहितः तादात्म्ये सिध्यत्यतिप्रसक्तेः । ( ननु प्रमाणस्यासारूप्ब )व्यावृत्तिः सारूप्यमनधिगतिव्यावृत्तिरिति व्यावृत्तिभेदादेकस्यापि प्रमाणफलव्यवस्थेति चेत् । नैवम् । स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदस्याप्यनुपपत्तेः । कथं च दर्शनस्याप्रमाणफलव्यावृत्या प्रमाणफलव्यवस्थावत्प्रमाणान्तरफलान्तरव्यावृत्त्याऽप्रमाणत्वस्याफलत्वस्य च व्यवस्था न स्यादिति॥१६॥ ५ अथ प्रसंगतः कर्तुरपि सकाशात्प्रकृतफलस्य भेदं समर्थयमानः प्राहप्रमातुरपि स्वपरव्यवसितिक्रियायाः कथंचिद्भेद इति ॥ १७॥ प्रमातुरात्मनः किं पुनः प्रमाणादित्यपिशब्दार्थः ॥ १७ ॥ स्वपरव्यवसितिक्रियाया अज्ञाननिवृत्त्याख्यफलस्वभावायाः कथं- १. चिद्वक्ष्यमाण..... .... .... ....( अत्र हेतुमाहुःकर्तृक्रिययोः साध्यसाधकभावेनोपलम्भादिति ॥१८॥ ये साध्यसाधकभावेनोपलभ्येते ते अन्योन्यं भिन्ने । यथा देवदत्तदारुच्छिदिक्रिये साध्यसाधकभावेनोपलभ्येते च प्रमातृस्वपरव्यवसितिक्रिये इत्यर्थः ॥ १८ ॥ , हेल्वसिद्धिपरिहारार्थमाह--- कर्ता हि साधकः स्वतन्त्रत्वात्, क्रिया तु साध्या कर्तृनिर्वर्त्यवादिति ॥ १९॥ . स्वमात्मा ).... तन्त्रं प्रधानमस्येति स्वतन्त्रो यः क्रियायां स्वतन्त्रः स साधको यथा वृक्षच्छेदक्रियायां व्रश्चनः । स्वतन्त्रश्च स्वपरव्यवसिति- २०. - क्रियायां प्रमातेति स्वतन्त्र( त्वं कर्तुः कुतः सिद्धमिति चेत् । क्रियासिद्धावपरायत्ततया प्राधान्येन विवक्षितत्वात् । स्वपरव्यवसितिल) क्षणा क्रिया पुनः साध्या कर्तृनिवर्त्यत्वात् । या खलु कर्तृनिर्वा क्रिया सा साध्याते व्यवहारः। .... .... ...... .... ....

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120