Book Title: Subhashit Padya Ratnakar Part 02
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 7
________________ ॥ सूरिप्रेमाष्टकम् ॥ रचयिता 4 - पंन्यासः कल्याणबोधिविजयगणी ( उपजाति) प्रकृष्टशक्तावपि मुक्तवान् यो व्याख्यानदानं परसत्त्ववान् हिः । ब्रह्मैकनिष्ठामनुपालनाय पायात्स पापात् परमर्षि - प्रेमः ॥ १ ॥ मिष्टान्न भोज्यानि फलानि यो हि आम्रप्रमुखाण्यपि भुक्तवान्न । मां जिह्मजिह्वाजडनागपाशात् पायात्स पापात् परमर्षि - प्रेमः ॥२॥ आक्रोशसोढाऽनपराधकारी स्वरक्षणे यस्य न काऽपि वाञ्छा । अहो! प्रशान्ति - नतमस्तकर्षिः पायात्स पापात् परमर्षि - प्रेमः ||३|| वृद्धेऽपि काये बहुरुग्निकाये न यस्य काङ्क्षा प्रतिकर्मणे हि । अन्तोऽरियोद्धा भवभीतिधर्ता पायात्स पापात् परमर्षि - प्रेमः ॥४॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 484