Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ ॥ अहम् ॥ नगर्षिगणिविरचितदीपिकावृत्तिसमेतम श्रीस्थानाङ्गसूत्रम् ॐ नमः श्रीसर्वज्ञाय । श्रीविजयसेनसूरीश्वरपरमगुरुभ्यो नमो नमः। प्रणतसुरासुरनाथं, सुनाथमभिनम्य वीरजिननाथम् । स्मृत्वा श्रीश्रुतदेवीं, श्रीगुरुपादान्नमस्कृत्य ॥१॥ अतिविस्तरवृत्यर्था-दतिगम्भीरभासुरात् । सुखावबोधमुद्धृत्य, शब्दार्थ च मनोहरम् ॥ २॥ श्रीमत्स्थानाङ्गसूत्रस्य, कुवेऽहं दीपिकां वराम् । स्ववाचनकृते सन्तः, प्रसीदन्तु सदा मम ॥३॥ ॥त्रिभिर्विशेषकम् ॥ इह हि श्रीमन्महावीरवर्द्धमानस्वामिन इक्ष्वाकुकुलनन्दनस्य प्रसिद्धसिद्धार्थराजमूनोमहाराजस्येव परमपुरुषाक्रान्तविक्रान्तरागादिशत्रोराज्ञाकरणदक्षमापतिसततसेवितपादपद्मस्य सकलपदार्थसाक्षात्करणदक्षकेवलज्ञानदर्शनस्वरूपप्रधानप्रणिध्यवबुद्धसबविषयग्रा मस्वभावस्य सकलत्रिभुवनातिशा यिप्रवरसाम्राज्यस्य निखिलनीतिप्रवर्तकस्य परमान् गम्भीरान् महानुपदेशान् निपुणबुद्ध्यादिगुणगणमाणिक्यरोहणधरणीधरकल्पेन भाण्डागारनियुक्तेनैव गणधरेण पूर्वकाले चतुर्वर्णश्रीश्रमणसङ्घभट्टारकस्य तत्सन्तानस्य ला Jan Education in For Private & Personal use only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 454