Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ Jain Education Intern त्मनो मोक्षः, आह च- 'कृत्स्नकर्मक्षयान्मोक्षः' स चैको ज्ञानावरणादिकर्मापेक्षयाऽष्टविधोऽपि मोचनसामान्यात् मुक्तस्य वा पुनर्मोक्षाभावात् ईपत्प्राग्भाराख्यक्षेत्रलक्षणो वा द्रव्यार्थतयैकः, अथवा द्रव्यतो मोक्षो निगडादितो भावतः कर्मतः, तयोश्च मोचनसामान्यादेको मोक्ष इति । मोक्षच पुण्यपापक्षयाद् भवतीति पुण्यपापयोः स्वरूपं वाच्यं तत्रापि मोक्षस्य पुण्यस्य च शुभ स्वरूपसाधर्म्यात्पुण्यं तावदाह - एगे पुणे' 'पुणे शुभे इति वचनात् पुणति - शुभीकरोति पुनाति वा पवित्रीकरोत्यात्मानमिति पुण्यं - शुभकर्म, सद्यादि द्विचत्वारिंशद्विधम्, यथोक्तम् “ सायं १, उच्चागी २, नरतिरिदेवाउ ५ नाम एयाउ । मणुयदुर्ग ७, देवदुगं ९, पंचिदियजाई १०, तणुपण १५ ॥१॥ अंगोवंगतियं पिव १८ संघयणं वारिसनारायं ४९ । पढमं चिय संठाणं २०, वण्णाइचउकसुपसत्थं २४ ।। २ ।। अगुरुलहु २५, पराघ २६, उस्मा २७, आय २८, च उज्जो २९ । सुपसत्था विहायगई ३०, तसाइदसगं ४०, च निम्मा ४१ ॥ ३ ॥ तित्थयरेण सहिया ४२, वायाला पुण्णपगईओ "त्ति ॥ एवं द्विचत्वारिंशद्विधमपि अथवा पुण्यानुबन्धि-पापानुबन्धिभेदेन द्विविधमपि अथवा प्रतिप्राणि विचित्रत्वादनन्तभेदमपि पुण्यसामान्यादेकमिति । पुण्यप्रतिपक्षभूतं पापमिति तत्स्वरूपमा इ- एगे पावे' त्ति पाशयति गुण्डयति आत्मानं पातयति वा आत्मन आनन्दरसं शोषयति रुक्षयति ( क्षपयति ) इति पापम्, तब ज्ञानावरणादिद्वयशोतिभेदम् यदाऽऽछ— " नाणंतराय निरयदुर्ग ५०, १०, दंसणणव १९, मोहयछबी ४५ । अस्सायं ४६, निरयाउं ४७, नीयागोएण अडयाला ४८ ॥१॥ तिरियदुगं ५२, जाइचउक्तं च ५६, पंच संघयणा ६१ । संठाणा विष पंच ६६ उ वन्नाइच उक्कमपत्यं ७० ॥ For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 454