Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ 3 उक्तं च मित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात् " किं इत्तो पावयरं, सम्मं अणहिगयधम्मसम्भावो । अन्नं कुदेसणाए, कट्टयरागंमि पाडेइ " ॥ १ ॥ ति मयेत्यनेनोपक्रमद्वाराऽभिहित भावप्रमाणद्वारा गतात्मानन्तरपरम्परभेदभिन्नागमेनायं वक्ष्यमाणो ग्रन्थोऽर्थतोऽनन्तरागमः सूत्र - तस्त्वात्मागम इत्याह 'आयुष्मन्नि ' त्यनेन तु कोमलवचोभिः शिष्यमनः प्रल्हादयताऽऽचार्येणोपदेशो देय इत्याह, उक्तं च" धम्मम एहिं अइसुंदरेर्हि, कारणगुणोवणीएहिं । पल्हायंतो य मणं, सीसं चोएड आयरिउ ॥ १ ॥ त्ति " आयुष्मत्राभिधानं चात्यन्तमाल्हादकं प्राणिनामायुषोऽत्यन्ताभीष्टत्वात्, यत उच्यते " सव्वे पाणा पियाउया अपियवहा तह सुहासाया दुक्खपडिकूला, सव्वे जीविकामा, सव्वेसिं जीवियं पियं" ति । तथा " तृणायापि न मन्यन्ते, पुत्रदारार्थसम्पदः । जीवितार्थे नरास्तेन, तेषामायुरतिप्रियम् ॥ १ ॥ " इति, अथवा आयुष्मन्नित्यनेन ग्रहणधारणा गुणवते शिप्याय सूत्रार्थी देय इति ज्ञापनार्थं सकलगुणाधार भूतत्वेनाशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारि, यत उक्तम् " बुडे वि दोणमेहे, न कण्हभूमीओ लोहए उदयं । गद्दणधरणासमत्थे, इय देयमछित्तिकारिम्मि ॥ १ ॥ " विपर्यये तु दोष इति आह च " आयरिए सुत्तम्मिय, परिवाओ सुत्तअत्थपलिमंथो । अन्नेसिं पि य हाणी, पुट्ठा वि न दुद्धदा वंझा || १ || " इति तथा 'तेनेत्यनेन आप्तत्वादिगुणप्रसिद्धताभिधायकेन प्रस्तुताध्ययनप्रामाण्यमाह - बहुगुणापेक्षयाऽऽप्तवचनप्रामाण्यस्येति, 'भगवते' Jain Education International For Private & Personal Use Only ooooooooooo www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 454