________________
॥ अहम् ॥ नगर्षिगणिविरचितदीपिकावृत्तिसमेतम श्रीस्थानाङ्गसूत्रम्
ॐ नमः श्रीसर्वज्ञाय ।
श्रीविजयसेनसूरीश्वरपरमगुरुभ्यो नमो नमः। प्रणतसुरासुरनाथं, सुनाथमभिनम्य वीरजिननाथम् । स्मृत्वा श्रीश्रुतदेवीं, श्रीगुरुपादान्नमस्कृत्य ॥१॥ अतिविस्तरवृत्यर्था-दतिगम्भीरभासुरात् । सुखावबोधमुद्धृत्य, शब्दार्थ च मनोहरम् ॥ २॥ श्रीमत्स्थानाङ्गसूत्रस्य, कुवेऽहं दीपिकां वराम् । स्ववाचनकृते सन्तः, प्रसीदन्तु सदा मम ॥३॥
॥त्रिभिर्विशेषकम् ॥ इह हि श्रीमन्महावीरवर्द्धमानस्वामिन इक्ष्वाकुकुलनन्दनस्य प्रसिद्धसिद्धार्थराजमूनोमहाराजस्येव परमपुरुषाक्रान्तविक्रान्तरागादिशत्रोराज्ञाकरणदक्षमापतिसततसेवितपादपद्मस्य सकलपदार्थसाक्षात्करणदक्षकेवलज्ञानदर्शनस्वरूपप्रधानप्रणिध्यवबुद्धसबविषयग्रा मस्वभावस्य सकलत्रिभुवनातिशा यिप्रवरसाम्राज्यस्य निखिलनीतिप्रवर्तकस्य परमान् गम्भीरान् महानुपदेशान् निपुणबुद्ध्यादिगुणगणमाणिक्यरोहणधरणीधरकल्पेन भाण्डागारनियुक्तेनैव गणधरेण पूर्वकाले चतुर्वर्णश्रीश्रमणसङ्घभट्टारकस्य तत्सन्तानस्य
ला
Jan Education in
For Private & Personal use only