SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गमत्र- पिका वृत्तिः। मालादि १ सू. मामामा ॥१॥ 2 चोपकाराय निरूपितस्य विविधार्थरत्नसारस्य देवताधिष्ठितस्य विद्याक्रियावलवताऽपि पूर्व पुरुषेण केनाऽपि कुतोऽपि कारणादनु- मुद्रितस्यात एव च केषाञ्चिदनयंभीरूणां मनोरथगोचरातिक्रान्तस्य महानिधानस्येव स्थानाङ्गस्य तथाविधविद्याबलविकलैरपि । केवलधाष्टयप्रधानः स्वपरोपकाराय यथार्थविनियोजनाभिलाषिभिरत एवावगणितस्वयोग्यतैनिपुणपूर्वपुरुष-प्रयोगाननुश्रित्य किञ्चित् स्वमत्योत्प्रेक्ष्य तथाविधवर्तमानजनतामापृच्छ्च च तदुपायान् द्यूतादिमहाव्यसनोपेतैरिवास्माभिरुन्मुद्रणमिवानुयोगः प्रारभ्यते इति शास्त्रप्रस्तावनादिविस्तरः सर्वोऽपि वृत्तितो ज्ञेयः । साम्प्रतं सूत्रं तच्चेदं ॐ नमः सिद्धं । सुयं मे आउ ! संतेण भगवया एवमक्वायं (सू०१) 'सुयं' ति इह किल सुधर्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रतिपादयाञ्चकार । 'श्रुत'माकर्णितं 'मे' मया 'आउसं' ति आयुर्जीवितं तत्संयमप्रधानतया प्रशस्तं प्रभूतं वा विद्यते यस्यासावायुष्मान् तस्यामन्त्रणं हे आयुष्मन् | शिष्य ! 'तेणं' ति यः सन्निहितव्यवहितसूक्ष्मवादबाह्याध्यात्मिकसकलपदार्थेष्वव्याहतवचनतयाप्तत्वेन जगति प्रतीतोऽथवा | पूर्वभवोपात्ततीर्थकरनामकर्मादिलक्षणपरमपुण्यप्राग्भारो विलीनानादिकालालीनमिथ्यादर्शनादिवासनः परिहृतमहाराज्यो दिव्यायुपसर्गवर्गसंसर्गाविचलितशुभध्यानमार्गों भास्कर इव धनघातिकर्मघनाघनपटल विघटनोल्लसितविमलकेवलभानुमण्डलो विबुध पतिषट्पदपटलजुष्टपादपद्मो मध्यमाभिधानपुरीप्रथमप्रवर्तितप्रवचनो जिनो महावीरस्तेन 'भगवता' अष्टमहाप्रातिहार्यरूपसमग्रेश्वर्यादियुक्तेन 'एव' मित्यमुना वक्ष्यमाणकत्वादिना प्रकारेण 'आख्यात 'मिति आ-मर्यादया जीवाजीवलक्षणासंकीर्णता रूपया अभिविधिना वा समस्तवस्तुविस्तारख्यापनलक्षणेन ख्यातं-कथितमाख्यातमात्मादिवस्तुजातमिति गम्यते । अत्र च 'श्रुत' Jain Education anal For Private & Fersonal use only ww.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy