Book Title: Srngaramanjari Katha
Author(s): Bhojdev, Kalpalata K Munshi
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 192
________________ श्रीभोजदेवविरचिता स्निग्धाभिरतिनिबिडरागपल्ल (6) " मदनबाणासनातिमुक्तशरनिकर प्रचितसर्व्वावयवम्, विताभिः कमनीयवयोभिर्विकचचम्पकच्छायाभिरामाभिः समदनाभिः प्रियतमा - th [F. 134. B]भिरिव वनराजिभिरुपगूढम्, आसमुद्रमनिवारितप्रसाराभिरच्छ स्फटिकविशदकान्तिभिरनेकमुखम् निर्गच्छन्तीभिः कीर्तिभिरिव सरिद्भिरभिव्याप्तसकल " भुवनतलम्, अतिदूरोच्छ्रितशिखरशेखरेभ्यो निपततां निर्झराणामेकदेश लग्नमतिशुभ्रं फेनपुञ्जमिव शशधरमुद्वहन्तम्, प्रतिनिशमत्युच्च शिखरप्रान्तसंसक्तनक्षत्रतया पवनप्रेखोल नवशादन्योन्यसंघट्टस्फुटितवेणु निर्गच्छद तुच्छ मौक्तिकप्रकरमिवोपलक्ष्यमाणम्, निजविस्तारवैभवे "न निखिलामपि विश्वम्भरामवरुध्यैतस्याममान्तमम्बरतलमपि व्याप्तमिव शिखरसहस्रैः कृतप्रयत्नं विमानमिव चाम्बर शिखरबाहुदण्डैः हरिमिव वनमालयोपगूढम्, कमलयोनिमिवाधः कृतराजहंसम्, राम-रावणप्रधनमिव कपिशतो परुध्यमानपलाशम्, मातङ्गसहस्रसंकुलमपि द्विजोप" सेवितम्, द्विजिह्वशतसंश्रयमपि स्निग्धसरलम्, अतिगुरुमप्यगुरुप्रायम्, सदृक्षमप्यसदृक्षम् कान्तारागमयमपि प्रभूतनीरागम्, म्लेच्छजनव्याप्तमपि सदाचा " [F. 135. A] रोपसेवितम् असितसितशोणमणिकिरणप्रसरच्छलादुदयास्तशैल स्पर्धयैव तिमिरचन्द्रिकासान्ध्यरागान् विविधमणिनिम्मितान् वर्णशरानिव सर्व्वतः सततमाकल - यन्तम्, परितः सृताभिरमलेन्द्र नीलमणिकान्तिभिर्वनविहरणक्लान्तानां मुग्धशवरसुन्दरीणां विश्रामार्थिनीनामस्थानेऽपि जनितबह "लवंशीवनभ्रमम्, उच्चावचमुत्सर्पिणीभिः कनकशिखरद्युतिपरम्पराभिरखिल शैलाधिपत्यपट्टबन्धमिवात्मनो दर्शयन्तम्, दिवसकर - शशधरप्रभृतीनामपि तेजस्विनां पादोपसर्पणवितीर्णोदयतयात्यन्तविलक्षणं क्षितिधरत्वमात्मनः प्रकटयन्तम्, उल्लसन्मकर लाञ्छनाममलकण्ठवँलयोपशोभिनीमुच्चैः स्तननाभिरम्यां प्रणयिनीमिव मेकलकन्यकामुत्संगेन विभ्राणम्, सायंसमयमिवात्यन्तवर्धिष्णुच्छायम् एतत्कथाकारमिव विराजि" तपर मारावनीपवंशम्, रत्नद्विपमिव प्रकाशित - सकलभुवनम्, प्रबलपवनतरलितपयोभिरुभयतो निपतद्भिर्निर्झरशतैः प्रचलद्भिः पक्षच्छेदै " - [ F. 135. B] रिव त्रिदशपतितर्जनाय दिवमिवोत्पतन्तम्, विकचनिर्चुलमञ्जरी - विरचितावतं लितकेशपाशा (1) 1 , 'भिरतिमुक्तककलिका कल्पितमुक्ताफलाभिर्वन . रध्यास्य मानसहकारतरुगहनकुञ्जम्, सद्यः समुद्रत . निर्झरशीकरासारशिशिरितेषु विकचकेशरपरागपांसु . रिव सततसन्निहितैः करिकुलैरु . सम्पदां मन्दिरमुपभोगानामखिलकुलाचलैकबन्धुं . ढोण्ढाभिधाना कुट्टनी प्रतिवसति । तया च मामयै . दूच्छ्र । ६ । ७ सेतैः । Jain Education International २ 'तलवपि । ८ °निवुल' | (1) For Private & Personal Use Only (2) (2) ७९ सुन्दरीभि'निपत (3) 'सेवकै (4) . [F. 136. A] वाशेषसुख (1) गरे प्रख्याता मभूमिरति विदग्धा ३ प्र । ४ पसृता । ५ क्लन्तानां । *९ १३६ अंकाकितस्य पत्रस्य पूर्वार्ध एव प्राप्तः । www.jainelibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312