SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीभोजदेवविरचिता स्निग्धाभिरतिनिबिडरागपल्ल (6) " मदनबाणासनातिमुक्तशरनिकर प्रचितसर्व्वावयवम्, विताभिः कमनीयवयोभिर्विकचचम्पकच्छायाभिरामाभिः समदनाभिः प्रियतमा - th [F. 134. B]भिरिव वनराजिभिरुपगूढम्, आसमुद्रमनिवारितप्रसाराभिरच्छ स्फटिकविशदकान्तिभिरनेकमुखम् निर्गच्छन्तीभिः कीर्तिभिरिव सरिद्भिरभिव्याप्तसकल " भुवनतलम्, अतिदूरोच्छ्रितशिखरशेखरेभ्यो निपततां निर्झराणामेकदेश लग्नमतिशुभ्रं फेनपुञ्जमिव शशधरमुद्वहन्तम्, प्रतिनिशमत्युच्च शिखरप्रान्तसंसक्तनक्षत्रतया पवनप्रेखोल नवशादन्योन्यसंघट्टस्फुटितवेणु निर्गच्छद तुच्छ मौक्तिकप्रकरमिवोपलक्ष्यमाणम्, निजविस्तारवैभवे "न निखिलामपि विश्वम्भरामवरुध्यैतस्याममान्तमम्बरतलमपि व्याप्तमिव शिखरसहस्रैः कृतप्रयत्नं विमानमिव चाम्बर शिखरबाहुदण्डैः हरिमिव वनमालयोपगूढम्, कमलयोनिमिवाधः कृतराजहंसम्, राम-रावणप्रधनमिव कपिशतो परुध्यमानपलाशम्, मातङ्गसहस्रसंकुलमपि द्विजोप" सेवितम्, द्विजिह्वशतसंश्रयमपि स्निग्धसरलम्, अतिगुरुमप्यगुरुप्रायम्, सदृक्षमप्यसदृक्षम् कान्तारागमयमपि प्रभूतनीरागम्, म्लेच्छजनव्याप्तमपि सदाचा " [F. 135. A] रोपसेवितम् असितसितशोणमणिकिरणप्रसरच्छलादुदयास्तशैल स्पर्धयैव तिमिरचन्द्रिकासान्ध्यरागान् विविधमणिनिम्मितान् वर्णशरानिव सर्व्वतः सततमाकल - यन्तम्, परितः सृताभिरमलेन्द्र नीलमणिकान्तिभिर्वनविहरणक्लान्तानां मुग्धशवरसुन्दरीणां विश्रामार्थिनीनामस्थानेऽपि जनितबह "लवंशीवनभ्रमम्, उच्चावचमुत्सर्पिणीभिः कनकशिखरद्युतिपरम्पराभिरखिल शैलाधिपत्यपट्टबन्धमिवात्मनो दर्शयन्तम्, दिवसकर - शशधरप्रभृतीनामपि तेजस्विनां पादोपसर्पणवितीर्णोदयतयात्यन्तविलक्षणं क्षितिधरत्वमात्मनः प्रकटयन्तम्, उल्लसन्मकर लाञ्छनाममलकण्ठवँलयोपशोभिनीमुच्चैः स्तननाभिरम्यां प्रणयिनीमिव मेकलकन्यकामुत्संगेन विभ्राणम्, सायंसमयमिवात्यन्तवर्धिष्णुच्छायम् एतत्कथाकारमिव विराजि" तपर मारावनीपवंशम्, रत्नद्विपमिव प्रकाशित - सकलभुवनम्, प्रबलपवनतरलितपयोभिरुभयतो निपतद्भिर्निर्झरशतैः प्रचलद्भिः पक्षच्छेदै " - [ F. 135. B] रिव त्रिदशपतितर्जनाय दिवमिवोत्पतन्तम्, विकचनिर्चुलमञ्जरी - विरचितावतं लितकेशपाशा (1) 1 , 'भिरतिमुक्तककलिका कल्पितमुक्ताफलाभिर्वन . रध्यास्य मानसहकारतरुगहनकुञ्जम्, सद्यः समुद्रत . निर्झरशीकरासारशिशिरितेषु विकचकेशरपरागपांसु . रिव सततसन्निहितैः करिकुलैरु . सम्पदां मन्दिरमुपभोगानामखिलकुलाचलैकबन्धुं . ढोण्ढाभिधाना कुट्टनी प्रतिवसति । तया च मामयै . दूच्छ्र । ६ । ७ सेतैः । Jain Education International २ 'तलवपि । ८ °निवुल' | (1) For Private & Personal Use Only (2) (2) ७९ सुन्दरीभि'निपत (3) 'सेवकै (4) . [F. 136. A] वाशेषसुख (1) गरे प्रख्याता मभूमिरति विदग्धा ३ प्र । ४ पसृता । ५ क्लन्तानां । *९ १३६ अंकाकितस्य पत्रस्य पूर्वार्ध एव प्राप्तः । www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy