SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ शृङ्गारमञ्जरीकथा सुभगा लब्धिप्रधाना मलयसुन्दरीनामा दुहिता .. सुन्दर्यास्तु राजकुलं गताया राजसेवया महत् . 'मतिवाहयिष्यामीत्यचिन्तयत् । ततो . (3) (6) www.w [F. 136. B] यद्यप्यतीव सुभगा भवन्तस्तथा किमहं भवता परिहासस्थानम् ? । किमहमियद्दूरे जाता येन भवादृशामप्युपहासभूमिर्यदात्मानं स्ववल्लभया करजैर्विपार्टयितुमिवायाता इत्यभिधाय खोंगलगं कृत्वा शयितुमारेभे । स च मन्मथेनोन्मथ्यमानः कथंकथमपि तां क्षपां क्षपितवान् " । नातिप्रभातायां रजन्यामुत्थाय किंचिद्विलक्षः परिधाय वाससी गन्तुकामो यावदालोकयति तावत् तया प्रथमोत्थितया निजभगिनीतनयं ला ल्यमानमपश्यत् । ततस्तामभ्य'धात् - ' कस्यायं दारकः ?' इति । ततस्तया खोरायमाणया 'मदीयोऽयम्' इत्यभ्यधायि । यदैव मदीयोऽयमित्येतद्वचस्तस्य श्रुतिपथमगात् तदैव तां पातयित्वा व्याघ्र इव ललाटे नाशिकायामुरसि कपोलयोर्वाहोर्जधयोः पृष्ठे करजैरपाटयत् केशां व बहून् लुञ्चय गतवान् । दासीभिस्तं वृत्तान्तमाकर्ण्य प्रधाविता ढोण्ढा । तां चातिप्रसिद्धार्धवित्तिकां राजप्रसादवित्तिकां च तथा – [ F. 137. A] विडम्बितामालोक्योन्मुक्तकेशी कुट्टनी पूत्कर्तुमारेभे । मलयसुन्दर्यपि प्रावरणेनात्मानं प्रावृत्य परिहृतबलका खद्वायां निपत्यावतस्थे । कुट्टनी" तु तदीयाने लुञ्चितान् केशानादाय रुदती पूत्कुर्वाणा चास्थानगतस्य राज्ञो निवेदयितुमयासीत् । ततोऽतिकुपितेन राज्ञा अभ्यधायि - 'ढोण्ढे ! वं • प्रत्यभिजानासि कोऽसौ क्वत्य इति ? ' ततो ढोण्ढयाऽभ्यधायि - ' देव रात्रावागच्छन्तो गच्छन्तश्च कियन्तः प्रत्यभिज्ञायन्त' इति । इत्यभिहितेऽभ्यधायि रा ̈ज्ञा- 'उच्यतां दाण्डपाशिकः, कस्तत्र रजन्यामुषित ?' इति । तत आस्थानगतेन प्रतापसिंहेनोत्थाय -विज्ञप्तम्- 'देव ! अहं तत्र सुप्तः परं मलयसुन्दर्यैवात्राहूयताम्, तत्सक्षमभिधीयमानं यतो नासत्यतामवगाहते ।' ततो द्वित्रिराहूता मलयसुन्दरी प्रावरणावृतशरीरा लज्जावनतमुखी तामास्था "नभूमिमाजगाम । आगतायां च तस्यां प्रतापसिंहेनाभ्यधायि'यदैवाहमेतदीये [ गृहे ?] गतस्तदैव प्रथमदर्शनानन्तरमेव सा काचिदावयोश्चक्षुः[ F. 137. B ] प्रीतिरुत्पन्ना या वक्तुमपि न शक्यते । प्रेम्णो हि ". ........ पार्यते । परामृश्य वल्लभया करजैर्विपाटितमङ्गं किमिति ... .............त इत्यहमनेकप्रकारमुपालब्धोऽयुक्त मे.. . पि दत्तानि । नखदशनपदान्यन्यदत्तानीति श.. .. यमपि न गणयन्ति । इदृशी प्रेम्णो गति... तोऽहं गन्तुमिच्छामि तावदेनां दारकं लालयन्तीमपश्यम् । www (1) तथा च प्रथ .. तदा मदीयो ८० १ विपाद्यमिवयितुमायाता । ६ लुञ्चीतां । ७ मायासीत् । स्वादिमान्येव वाक्यानि परिपव्यन्ते । Jain Education International (5) २ लायमान । ३ इत्यभिधायि । ८ क्रियतः । For Private & Personal Use Only (3) मागच्छत् । मलय." मवलोक्य कथमेन wwwwww ४ बालख । ५ तदीयानु । ९ 'यत । १० १३८ अङ्काङ्कितस्य पत्रस्य त्रुटित www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy