Book Title: Srngaramanjari Katha
Author(s): Bhojdev, Kalpalata K Munshi
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 191
________________ ७८ शृङ्गारमञ्जरीकथा [ एकादशी मलयसुन्दरीकथानिका] अस्मन्मते च न कश्चिदवमाननीयः । अवमता हि पुरुषाः' तन्नास्ति यन कुर्वन्ति । [F.133. A] ___ अस्ति पंचालेषु कन्यकुब्जं नाम नगरम् । तत्र निजदोर्दण्डमण्डलीखण्डितप्रचण्डारातिमण्डलश्चण्डांशुरिव दुर्निरीक्ष्यमूर्तिः महेन्द्रपालो नाम राजा"। तस्य च राज्ञो विदग्धः स्निग्धो वित्तवानुदात्तस्त्यागी व्युत्पन्नः प्रणयी प्रतापसिंहो नाम महासामन्तः । स च प्रकृत्यैव नर्मशीलः कुरूपोतिरो"मश्च । स तु राज्ञा स्वदेशान् प्रति प्रहितस्तेषु कतिपयदिनानि स्थित्वा भूयोऽपि राजसेवार्थमागच्छत् । अभ्रंकषकूटकोटिजटिलितां वमग (?) सा भ्यर्थनया परिहृता (?) केशतनूकरणोद्यमम् , आतपनिवारणायेवातिबहलनीलकान्तिभिर्दूरतरमुच्छ्रुितैस्तरुभिर्विधृतनीलातपत्रमिव" विभाव्यमानम् , आः कथं मयि जीवत्यप्ययमस्मद्वर्यपक्षच्छेदकारी कार्मुकं बिभर्तीति विचिन्त्यातिविचित्ररत्नप्रभाव्यतिकरमिषेण स तत....'च्छिद्य चापमुद्वहन्तमिवोपलक्ष्यमाणम् , उन्मदकरिगण्डकण्डूयनोत्कषणविदलितजरठसल्लकीभुवा स्वैरमितस्ततः प्रसरता प"[F.133. B]रिमलेन सुरभितदिगन्तम्, समदक्रकरकामिनीदस्यमानकठकफलत्वक्तडवारवाचालितगभीरकुञ्जकुहरम् , अत्युन्नतशिखरकोटिसंसक्तशशधरबिम्बतया रजनिच्छत्रधारिकयोक्षिप्यमाणधवलातपत्रमिवोपलक्ष्यमाणम् , अतिबहलनीलयोत्तुङ्गया क्रमुकतरुखण्डपरंपरया पुरःप्रधावमानसिकिरीसहस्रमिव संभाव्यमानम् , अभिनवप्रियङ्गुश्यामयोन्नतपयोधरया अधिकमुल्लसदिनमणिमेख लया शशधराभिरामवदनया प्रियतम एवान्तरिक्षलक्ष्म्या सर्वाङ्गमालिङ्गयमानम् , अतिकठोरमरिचमञ्जरीजालकोपभोगपटुकण्ठकुह "राणां दात्यूहव्यूहानां कुहुकुहारवेण निधुवनक्लान्तशबरसीमन्तिनीनां मन्दमपि मदनमधिकतरमुद्दीपयन्तमधिकमधुरास्वान्दोलन क्रीडा'........काकलीगीतिषु, श्लथवितीर्णकर्णतया सावहि-'[F. 134. A] तोपलक्ष्यमाणमृगकदम्बकम् , शब्दशास्त्रमिव विविधधातुभिरुप ........रबहुक्नोपचितम् , सर्वतो निपतदतिधवलनिझ"रसहस्रतयैकतः प्रवृत्तमन्दाकिनीस्रोतसमम[र]गिरिमिवोपहसितावातिकेन्द्रमिव (१) नागरगोपहितश्रियम् , रघुपतिसैन्यमिव नीलनलामि"रामम् , सन्ध्यासमयमिव प्रवृत्तनीलकण्ठम्, व्रतिनमिव समुञ्जमेखलम् , सुकृतिनमिव विधुरविरहितोच्छ्रयम् , विधिमिव विविधविलसितोपहितविस्मयम् , रविकरस्पर्शादुल्लसन्तीभिः स्फटिकमणिशिलाकान्तिभिर्दिवाप्युपजनितज्योत्स्नाशङ्कम् , कनकमयविकटकटककोटिसंसक्तमरुण"मणिविभ्रमं विभ्राणमहिमरोचिषो मण्डलमुद्वहन्तम् , गृहीताकल्पकमिव . १ पुरुषा। २ मुच्छतै'। ३ विनष्टान्यत्र द्विवाण्यक्षराणि। ५ रास्वन्दोलन । ५ विनष्टान्यत्र १२ अक्षराणि। ६ विनष्टान्यत्र ११-१२ अक्षराणि। ७ प्रतिनमिव । ८ महिमा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312