Book Title: Siddhantasaradisangrah Author(s): Pannalal Soni Publisher: M D Granthamala Samiti View full book textPage 5
________________ शिष्यकममें केवल उन्हीं का नाम दिया गया है, जो एकके बाद दूसरे भारकके पदके या गद्दीके अधिकारी होते गये है। उक्त विध्यकमको स्पष्ट करने के लिए हम आगे स्वामिकार्तिकेयानुप्रक्षा-टोकाको प्रशस्ति उदृत करते हैं: श्रीमूलसंघजनि नन्दिसंघः घरी बलात्कारगणप्रसिद्धः । श्रीकुन्दकुन्दो घरसूरिवों विभाति भाभूषणभूषिताः॥ तदन्वये श्रीमुनिपद्मनन्दी ततोऽभवच्छीसकलादिकीर्तिः । तदन्वये श्रीभुवनादिकार्तिः श्रीज्ञानभूषो धरवृत्तिभूषः ॥३॥ तदन्वये श्रीविजयादिकीर्तिस्तस्पट्टधारी शुभचन्द्रदेवः।। तेनेयमाकारि विशुटीका श्रीमत्सुमत्यादिसुकीर्तितश्च ॥४॥ सूरिथीशुभमन्द्रेण नादिपर्वतवनिणा। त्रिविद्येनानुप्रेक्षाया वृत्तिविरचिता वरा ॥ ५॥ श्रीमद्विक्रमभूपतेः परिमिते वर्षे शते घोडशे, माधे मासि दशापयहिसाहिते ख्याते दशम्यां तिथौ । श्रीमच्छीमहिसारसारनगरे चैत्यालये श्रीगुरोः श्रीमच्छ्रीशुभचन्द्रदेवविहिता टीका सदा नंदतु ॥६॥ चर्णिधीक्षेमचन्द्रंण विनयेन कृतप्रार्थना (?)। शुभचन्द्रगुरो स्वामिन् कुरु टीकां मनोहरां ॥ ॥ तेन श्रीशुभचन्द्रण विद्येन गणशिना । कार्तिकेयानुप्रेक्षाया वृत्तिर्विरचिता वरा ॥ ८ ॥ तथा साधुसुमत्यादिकीर्तिना कृतप्रार्थना । सार्थीकता समर्थन शुभचन्द्रण सूरिणा ॥ ९ महारकपदाधीशा मूलसंधे विदां वराः। रमावीरेन्दुाचद्रूपगुरवो हि गणेशिनः ॥ १० लक्ष्मीचन्द्रगुरुस्वामी शिप्यस्तस्य सुधीयशाः । वृत्तिर्विस्तारिता नेन श्रीशुभेन्दुप्रसादतः ।। ११ इति श्रीस्वामिकार्तिकेयानुमेक्षायां त्रिविधविद्याधर-षड्भाषाकवि. चक्रवर्तिश्रीशुभचन्द्रविरचितायां टीकायां......... ॥* __ * देखो प्रो० पिटसनकी रिपोर्ट, सन् १८९४ की छपी हुई।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 349