Book Title: Shrutsagar 2020 03 Volume 06 Issue 10
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 March-2020 ॥८॥ ॥९॥ SHRUTSAGAR महादर्पभाजोऽपि ये त्वत्पदाब्जं, नयन्ते यदा दृक्पथं भाग्ययोगात्।। परित्यज्य तं(ते) तत्क्षणात् तावकीनां, परीष्टिं वितन्वन्ति शिष्टत्वमाप्ताः ॥७॥ इहाऽमुत्र च प्रौढसौख्यप्रदाने, सुरद्रूपमं श्रीजिनाधीशयुग्मम् । स्तुवेऽनन्तमन्तुस्मृतौ दक्षतां नो, दधानं ममाऽपीह कैवल्यभाक्त्वे कलाकेलिकौटिल्यमुन्मूल्य मूलात्, स्वभक्ते जने यच्च(श्च)काराऽनुकूलाम्। शिवस्य श्रियं दिव्यरूपां सुरूपां, भजे भाग्यसौभाग्यकाष्ठामवाप्तम् ढाल-३* निर्मलकुलकमलप्रतिबोधन-दिनकर! जय जय धवलयशोधन!, __ विगतायोधन देव! श्रीजिनयुग!, मम कमलालीला, प्रापय घातय दुष्कृतहीलाम्, दुर्गतिसङ्गतिमीलाम् ॥१०॥ अलमकलं जिनयुगलं भेजे, परमानन्दरसो हृदि रेजे, यस्य चिदाप्रवरेजे(?)। धर्म-मतिर्ननु येन प्रददे, भक्तजनाय सुधाकरविशदे, वरदे यत्र च न मदः ॥११॥ कस्तव गुणगणनां प्रविधातुं, शक्तः शक्तिसमो पि हि दातुं, सुखनिकरं किल मातुम्। सर्वान् भावानशकस्त्वं पुन-रसकृत् पूरय सुयशो मेघन मनुदिनमतिशयधर्तु(?) ॥१२॥ ढाल-४ /वस्तुच्छन्दः] जय जिनेश्वर! जय जिनेश्वर! परमगुणधार!, धरणीपतिपूजितचरण! चरणकरणविशदोपदेशक!, निजसेवकजनतासु वर-बाधरहितशिवपदनिवेशक!। तव महिमा का(को)ऽप्यतुलबल!, विलसति जगति विशालभालस्थल! जिनयुगल! मां मोदय कृतसुखमाल! ॥१३॥ सकलपावन! सकलपावन! करणजित(द)करण!, दोषरोष-दर्मदहरण! विमलबोधदायक! महोदय!, अजित-शान्तिसर्वज्ञजिन! भक्तलोकदर्शितमहोदय! । * दोधक अथवा त्रोटक छंद होवा संभव छे. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36