Book Title: Shraman Mahavira
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 301
________________ जीवनी के प्रामाणिक स्रोतों का निर्देश / २८६ १८. आपुच्छति, समत्ता पतित्रत्ति, ताहे ताणि बिगुणसोगाणि भणंति मा भट्टारगा! सव्वजगदपिता परमबंधू एक्कसराए चेव अणाहाणि होमुत्ति, इमेहिं कालगतेहिं तुब्भेहिं विणिक्खमवन्ति खते खारं पक्खेवं, ता अच्छह कंचि कालं जाव अम्हे विसोगाणि जाताणि। १७. १.(क) आवश्यकचूर्णि पूर्वभाग, पृ० २४९ : अम्हं परं बिहिं संवच्छरेहि रायदेविसोगो णासिज्जति।। (ख) आचारांगचूर्णि, पृ० ३०४ : अम्हं परं बिहिं संवच्छरेहिं रायदेविसोगा णासिज्जंति। १. आयारो ९।१।११-१५ : अविसाहिए दुवे वासे, सीतोदं अभोच्चा णिक्खतें। एकत्तगए पिहियच्चे, से अहिण्णायदंसणे संते॥ पुढविं च आउकायं च तेउकायं च वाउकायं च। पणगाई बीयहरियाई, तसकायं च सव्वसो णच्चा॥ एचाई संति पडिलेहे, चित्तमंताई से अभिण्णाय। परिवज्जिया ण विहरित्था, इति संखाए से महावीरे॥ अदु थावरा तसत्ताए, तसजीवा य थावरत्ताए। अदु सव्वजोणिया सत्ता, कम्मुणा कप्पिया पूढो बाला॥ भगवं च ‘एवं मन्नेसिं', सोवहिए हु लुप्पती बाले। कम्मं च सव्वसो णच्चा, तं पडियाइक्खे पावगं भगवं॥ २. आयारो ९।१।११ : ....एगत्तगए। ३. आचारांगचूर्णि, पृ० ३०४ : एगत्तिगतो णाम णमे कोति णाहमवि कस्सइ। ४. आवश्यकचूर्णि, पूर्वभाग २४९ : ताहे पडिस्सुत्तं तो णवरं अच्छामि जति अप्पच्छंदेण भोयणादि किरियं करेमि, ताहे समत्थितं, अतिसयरूवंपि ताव से कंचि कालं पसामो, एवं सयं निक्खमणकालं णच्या अवि साहिए दुवे वासे सीतोदगमभोच्चा णिक्खंते, अप्फासुग आहारं राइभत्तं च अणाहारेंतो, बंभयारी असंजमवावाररहितो ठिओ, ण य फासुगे-णवि पहातो, हत्थपादसोयणं आयमणं च परं णिक्खमणमहा भिसेगे अप्फासुगेणं ण्हाणितो, ण य बंधवेहिवि अतिणेहं कतवं। २०. १. आयारचूला, १५। ३२ : तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेत्ता सिद्धाणं णमोकारं करेइ, करेत्ता 'सव्वं में अकरणिज्ज पावकम्म' ति कटु सामाइयं चरित्तं पडिवण्जई। २१. १. आयारचूला, १५। ३४ : तओ णं समणे भगवं महावीरे... एयारूवं अभिग्गहं अभिगिण्हइ - "बारसवासाई वोसट्ठाकाए चत्तदेहे जे केई उसग्गा उप्पण्जंति, तं जहादिव्या वा, माणुसा वा, तेरिच्छिया वा ते सव्वे उवसग्गे समुप्पण्णे समाणे 'अणाइले अव्वहिते अद्दीण-माणसे तिविह मणवयणकायगुत्ते' सम्मं सहिस्सामि खमिस्सामि अहियासइस्सामि।" २४. १. आवश्यकचूर्णि, पूर्वभाग २६८-२७० : तए णं सामी अहासंनिहिए सव्वे नायए Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334