Book Title: Shraman Mahavira
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 304
________________ २८९ / श्रमण महावीर विहरति। (ग) आचारांगवृत्ति पत्र २८२ : तत्र चैवंविधे जनपदे भगवान् षण्मासावधिं कालं स्थितवानिति। २. आवश्यकचूर्णि, पूर्वभाग, पृ० २९०: .....लाढाविसयं पविठ्ठो..... पच्छा ततो णीति, तत्थ पुनकलसो णाम अणारियगामो-- एवं विहरंता भद्दियं णगरी गता तत्थ वासारत्ते चाउम्मासखमण अच्छति। ३. आचारांगचूर्णि, पृ० ३१८:अणगरजणवओ पायं सो विसओ, ण तत्थ नगरादीणि संति, लूसगेहि सो कठ्ठमुट्ठिप्पहारादिएहिं अणेगेहिं यलूसंति, एगेआहु-दंतेहिं खायंतेत्ति, किंच-अहा लूहदेसिए भत्ते, तसे पाएप रुक्खाहारा तैलघृतविवर्जिता रुक्षा, भक्तदेस इति वक्तव्वे बंधाणुलोमओ उवक्कमकरणं, णेह गोवांगरससीरहिणि, रूक्षं गोवालहलवाहादीपंसीतकूरो,आमंतेणं पऊणंअंविलेणअलोपेण एए दिज्जति मज्झण्हे लुक्खएहि, माससहाएहिं तं पिणाति पकामं,ण तत्थ तिला संति, ण गवीतो बहुगीतो, कप्पासो वा, तणपाउणातो ते, परुक्खाहारत्ता अतीव कोहणा, रुस्सिता अक्कोसादी य उवसग्गे करेंति। ४. आचारांगचूर्णि, पृ० ३२० : कारणेण गाममणियंतियं गामब्भासंते लाढा पडिणिक्खमेत्तु लूसेंतिणग्गा तुमं किं अहंगामं पविससि? ५.(क)आयारो ९।३।८: अलद्धपुव्व वि एगया गामो । (ख)आचारांगचूर्णि,पृ० ३२० : एगया कदायि, गामि पविढेण णिवासो ण लद्धपुव्वो, जेण उवस्सतोपलद्धोतेण गामोण लद्धो चेव भवती। ६. आवश्यकचूर्णि,पूर्वभाग, पृ० २९६ : तदा य किर वासारत्तो, तंमि जणवए केणइ दइवनिओगेप लेहो आसी वसहीवि न लब्भति। १. आयारो, ९।३।३-६ : लादेहिं तस्सुवसग्गा, बहवे जाणवया लूसिंसु । अह लूहदेसिए भत्ते कुक्कुरा तत्थ हिंसिसु णिवतिंसु॥ अप्पे जणे णिवारेइ, लूसणए सुणए दसमाणे। छुछुकारंति आहंसु, समणं कुक्कुरा डसंतु त्ति । एलिक्खए जणे भुज्जो, बहवे वजभूमि फरुसासी। लहिं गहाय णालीयं समणा तत्थ एव विहरिसु॥ एवं पि तत्थ विहरंता, पुट्ठपुष्वा अहेसि सुणएहिं। संलुंचमाणा सुणएहिं, दुच्चरगाणि तत्थ लादेहिं । २. आयारो, ९।३।१०,११: हयपुव्यो तत्थ दंडेण, अदुवा मुट्ठिणा अदु कुताइ-फलेणं। अदु लेलुणा कवालेणं, हंता हंता बहवे कंदिसु॥ मंसाणि छिन्नपुव्वाइं, उठुभंति एगयाकायं। परीसहाई लुंचिंसु, अहवा पंसुणा अवकिरिंसु ॥ ३८. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334