Book Title: Shraman Mahavira
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
जीवनी के प्रामाणिक स्रोतों का निर्देश / २९८
विहारेणं विहरमाणस्स, बारसवासा विइकंता, तेरसमस्स य वासस्स परियार वट्टमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे पक्खे- वइसाहसुद्धे, तस्सणं वइसाहसुद्धस्स दसमी पक्खेणं, सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं, हत्थुत्तराहिं णक्खत्तेणं जोगोवगतेणं पाईणगामिणीए छायाए, वियत्ताए पोरिसीए, जंभियगामस्स णगरस्स बहिया णईए उजुवालियाए उत्तरे कूले, सामागस्स गाहावइस्स कट्ठकरणंसि, वेयावत्तस्स चेइयस्स उत्तरपुरस्थिमे दिसीभाए, सालरुक्खस्स अदूरसामंते, उक्कुडुयस्स, गोदोहियाए आयावणाए आयावेमाणस्स छठेणं भत्तेणं अपाणएणं उड्ढजाणूअहोसिरस्स, धम्मज्झाणोवगयस्स, झाणकोट्ठोवगयस्स सुक्कज्झाणंतरियाए वट्टमाणस्स, निव्वाणे, कसिणे, पडिपुण्णे, अव्वाहए, णिरावरणे, अणंते, अणुत्तरे, केवलवरणाणदंसणे समुप्पण्णे। से भगवं अरिहं जिणे जाए, केवली सव्वण्णू सव्वभावदरिसी सदेवमणुयासुरस्स लोयस्स पज्जाए जाणइ, तं जहा- आगतिं गतिं ठितिं चयण उववायं भुत्तं पीयं कडं पडिसेवियं आवीकम्मं रहोकम्म लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाई
जाणमाणे पासमाणे एवं च विहरइ। ८९. १. आवश्यकचूर्णि, पूर्वभाग, पृ० ३२४ : ताहे सामी तत्थ मुहुत्तं अच्छति जाव देवा
पूर्व करेंति, एस केवलकप्पो किर जं उप्पन्ने नाणे मुहुत्त मेत्तं अच्छियव्वं । ९५. १. आवश्यकचूर्णि, पूर्वभाग, पृ० ३२३, ३२४ :
वइसाहसुद्धदसमीए...केवलवरनाणदंसणे समुप्पन्ने।... एवं जाव मज्झिमाए णगरीए महसेणवणं उजाणं संपत्तो। तत्थ देवा बितियं समोसरणं करेंति, महिमं च सुरुग्गमणे,
एगं जत्थ नाणं बितियं इमं चेव। १०१. १. उत्तरज्झयणाणि, २६ । १२ :
पढम पोरिसि सज्झाएं बीयं झाणं झियायई।
तइयाए भिक्खायरियं पुणो चउत्थीए सम्झायं। १०३. १.(क) आवश्यकचूर्णि, पूर्वभाग, पृ० २७१ : ता केई इच्छति- सपत्तो धम्मो
पनवेयव्वो त्ति तेण पढमपारणगे परपत्ते भुत्तं, तेण पर पाणिपत्ते। (ख) आचारांगचूर्णि, पृ० ३०९ : तहा सपत्तं तस्स पाणिपत्तं, सेसं परपत्तं, तत्थ ण भुंजितं, तो केइ इच्छंति- सपत्तो धम्मो पण्णवेयव्वुत्ति तेण पढमपारणं परपत्ते भुत्तं, तेण परं
पाणिपत्ते।
३. आवश्यकचूर्णि, पूर्वभाग, पृ० २७१ : गोसालेण किर तंतुवायसालाए भणियंअहं तव भोयणं आणामि, गिहिपत्ति काउं, तंपि भगवया नेच्छियं।। ४. (क) आचारांगचूर्णि, पृ० ३०९ : उप्पण्णनाणस्स लोहज्जो आणेति।
(ख) आवश्यकचूर्णि, पूर्वभाग, पृ० २७१ : उप्पत्रणाणस्स उ लोहज्जो आणेति- धन्न सो लोहज्जो खंतिखमो पवरलोहसरिवन्नो। जस्स जिणो पत्ताओ इच्छइ पाणीहिं भोत्तुं जे।। (गणधर सुधर्मा का अपर नाम 'लोहार्य' था- 'तेण वि लोहज्जस्स य लोहज्जेण य सुधम्मणामेण' - जंबूदीवपण्णत्ती १-१०) ५. दसवेआलियं, ९।३।३:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334