Book Title: Shraman Mahavira
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 321
________________ जीवनी के प्रामाणिक स्रोतों का निर्देश / ३०६ १८५. १. आवश्यकचूर्णि, उत्तरभाग, पृ० १६९, १७० : सेणिओ सामि भणति-भगवं! आणाहि, अहं कीस नरकं जामि? केण वा उवाएणं नरकं न गच्छेज्जा? सामी भणतिजदि कालसोयरियं सूर्ण मोएति....कालेवि णेच्छति, भणति मम गुणेण एत्तिओ जणो सुहितो नगरं च, को व एत्थ दोसोत्ति। तस्स पुत्तो सुलसो नाम।....कालो मरितुमारद्धो....एवं किलिस्सितूण मतो अहे सत्तमं गतो। ताहे सयणेण पुत्तो ठविज्जति, सो नेच्छति, मा नरकं जाइस्सामि, ताणि भणंति- अम्हे तं पावं विरिचिस्सामो, तुमं नवरं एक मारेहि सेसगं सव्वं परिजणो काहिति, तत्थ महिसगो दिक्खिओ कुहाडो य, रत्तचंदणेणं रक्तकणवीरियाहि य दोवि मंडिता, तेण कुहाडेण अप्पओ आहओ मणागं, मुच्छितो पडितो विलवतिय, सयणे भणति— एयं दुक्खं अवणेह, न तीरतित्ति भणितो, कहं भणह- अम्हे तं विरंचिहामोत्ति? १९६. १. भगवई २। ९२-१११ : ...तीसे णं तुंगियाए नयरीए बहिया उत्तरपुरस्थिमे दिसीभागे पुप्फवतिए नामं चेइए होत्था-वण्णओ।...तत्थ णं तुंगियाए नयरीए बहवे समणोवासया परिवसंति...तए णं ते समणोवासया थेराणं भगवंताणं अंतिए धम्म सोच्चा निस्म्म हट्ठ तुट्ठा जाव हरिसवसविसप्पमाणहियया तिक्खुत्तो आयाहिण-पयाहिणं करेंति, करेत्ता एवं वयासी-संजमेणं भंते ! किंफले? तवे किंफले? तए णं ते थेरा भगवतो ते समणोवासए एवं वयासी- संजमे णं अज्जो! अणण्हयफले, तवे वोदाणफले। तए णं ते समणोवासया थेरे भगवंते एवं वयासी- जई णं भंते ! संजमे अणण्हफले तवे वोदाणफले। किंपत्तियं णं भंते! देवा देवलोएसु उववति? तत्थ णं कालियपुत्ते नाम थेरे ते समणोवासए एवं वयासी-पुव्वतवेणं अज्जो! देवा देवलोएसु उववति । तत्थ णं मेहिले नाम थेरे ते समणोवाए एवं वयासी-पुव्वसंजमेणं अज्जो! देवा देवलोएसु उववजंति। तत्थ णं आणंदरक्खिए नाम थेरे ते समणोवासए एवं वयासी—कम्मियाए अज्जो! देवा देवलोएसु उववज्जंति।... तहारूवं णं भंते! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणा? गोयमा! सवणफला। से णं भंते ! सवणे किंफले? नाणफले । से णं भंते! नाणे किंफले? विण्णाणफले। से णं भंते ! विण्णाणे किंफले? पक्चक्खाणफले। से णं भंते! पच्चक्खाणे किंफले? संजमफले। से णं भंते! संजमे किंफले? अणण्हयफले। से णं भंते! अणण्हए किंफले? तवफले। से णं भंते! किंफले? वोदाणफले। से णं भंते! वोदाणे किंफले ? अकिरियाफले। से णं भंते ! अकिरिया किंफला? सिद्धिपज्जवसाणफला-पण्णत्ता गोयमा! १९७. १. भगवई, २। २०-३६ : ...गोयमाई! समणे भगवं महावीरे भगवं गोयम एवं वयासी- दच्छिसि णं गोयमा ! पुव्वसंगियं । कं भंते ! खंदयं नाम। से काहे वा? किह वा? केवच्चिरेण वा? एवं खलु गोयमा तेणं कालेणं तेणं समएणं सावत्थी नाम नगरी होत्थावण्णो। तत्थ णं सावत्थीए नयरीए गद्दभालस्स अंतेवासी खंदए नामं कच्चायणसगोत्ते परिव्वायए परवसइ। तं चेव जाव जेणेव ममं अंतिए, तेणेव पहारेत्थ गमणाए। से दूरागते बहुसंपत्ते अद्धाणपडिवण्णे अंतरा पहे वट्टइ। अज्जेव णं दच्छिसि गोयमा! भंतेत्ति! भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वदासीपहू णं भंते! खंदए कच्चाणसगोत्ते देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334