Book Title: Shraman Mahavira
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
३०१ / श्रमण महावीर
समोहणित्ता सत्तट्ठपयाई पच्चोसकर, पच्चोसविता गोसालस्स मंखलिपुत्तस्स बहाए सरीरगंसि तेयं निसिरइ। तएणं अहं गोयमा! गोसालस्स अणुकंपणट्ठाए... सीयलियं तेयलेस्सं निसिरामि, जाए सा ममं सीयलियाए तेयलेस्साए वेसियायणस्स बालतवस्सिस्स उसिणा तेयलेस्सा पडिहया। २. भगवई, १५। ६९, ७०, ७६ : तएणं से गोसाले मंखलिपुत्ते ममं अंतियाओ एयमहूँ सोच्चा निसम्म भीए तत्थे तसिए उव्विग्गे संजायभए ममं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी- कहण्णं भंते ! संखित्तविउलतेयलेस्से भवति? तेएण अहं गोयमा! गोसालं मंखलिपुत्तं एवं वयासि- जेणं गोसाला! एकाए सणहाए कुम्मासपिंडियाए एगेण य वियडासएणं छठंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्जिय- पगिज्झिय सुराभिमुहे आयावणभूमीए आयावेमाणे विहरइ। से णं अंतो छण्हं मासाणं संखित्तविउल-तेयलेस्से भवइ।
...तएणं से गोसाले मंखलिपुत्ते अंतो छण्हं मासाणं संखित्तविउल-तेयलेस्से जाए। ११७. १. आवश्यकचूर्णि, पूर्वभाग, पृ० २८५, २८६ : ततो कुमारायं सन्निवेसं गता, तस्स
बहिया चंपरमणिजं णाम उजाणं, तत्थ भगवं पडिमं ठिओ, तत्थ कुमाराए संनिवेसे कूवणओ णाम कुंभगारो तस्स कुंभारावणे पासावच्चिज्जा मुणिचंदा णाम थेरा बहुसुता बहुपरिवारा, से तत्थ परिवसंति, तेय जिणकप्पपरिकम्मं करेंति सीसं गच्छे ठवेत्ता, ते सत्तभावणाए अप्पाणं भावेति... गोसालो य भगवं भणति- 'एह देसकालो हिंडामो' सिद्धत्थो भणति-अज्जं अम्हं अंतरं, सो हिंडतो ते पासावच्चिज्जे थेरे पेच्छति, भणति के-तुब्भे? ते भणंति-समणा निग्गंथा। सो भणति- अहो निग्गंथा इमो भे एत्तिओ गंथो, कहिं तुब्भे निग्गंथा? ...ताहे सो गतो सामिस्स साहति- अज्ज मए सारंभा सपरिग्गहा दिट्ठा.... सव्वं साहितं। ताहे सिद्धत्थेण भणितो ते पासावच्चिज्जा थेरा साधु। २. आवश्यकचूर्णि, पूर्वभाग, पृ० २९१ : पच्छा तंबायं णामं गामं एंति, तत्थ णदिसेणा णाम थेरा बहुस्सुया बहुपरिवारा, ते तत्थ जिणकप्पस्स पडिकम्मं करेंति, पासावच्चिज्जा, इमे वि बाहिं पडिमं ठिता। गोसालो अतिगतो, तहेव पेच्छति पव्वतिते, तत्थ पुणो खिंसति, ते आयरिया तदिवसं चठक्के पडिमं ठायंति। पच्छा तहि
आरक्खियपुत्तेण हिंडतेणं चोरोत्ति भल्लेएण आहतो। ११८. १. सूयगडो १।६।२७: ।
किरियाकिरियं वेणइयाणुवायं अण्णाणियाणं पडियच्च ठाणं।
से सव्ववायं इह वेयइत्ता, उववट्ठिए सम्म स दोहरायं॥ ११९. १. भगवई, १५।५-६ : तएणं तस्स गोसालस्स मंखलिपुत्तस्स अण्णदा कदाइ इमे छ
दिसाचरा अंतियं पाउब्भवित्था, तं जहा—साणे, कण्णियारे, अच्छिदे अग्गिवेसायण, अज्जुणे गोमायुपुत्ते तए णं ते छ दिसाचरा अट्ठविहं पुव्वगयं मग्गदसमं 'सएहि-सएहि' मतिदंसणेहिं निज्जूहंति, निज्जूहित्ता गोसालं मंखलिपुत्तं उवट्ठाइंसु । तए णं से गेसाले मंखलिपुत्ते ते णं अलैंगस्स महानिमित्तस्स... इमाई छ अणइकम्मणिज्जाइं वागरणाइं वागरेति, तं जहालाभं, अलाभं, सुहं, दुक्खं, जीवियं, मरणं तहा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334