Book Title: Shraman Mahavira
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
जीवनी के प्रामाणिक स्रोतों का निर्देश / ३००
ताहे सो माहणो चिंतेति- किं एस जाणति तो णं देवा महेंति? ताहे विनासणनिमित्तं पुच्छति- को ह्यात्मा? भगवानाह-योऽह मित्यभिमन्यते। स कीदृक्? सूक्ष्मोऽसौ। किं तत्सूक्ष्म? यन्न गृहीमः, ननु शब्दगंधानिलाः किम्? न, ते इन्द्रियग्राह्यः, तेन ग्रहणमात्मा,
ननु ग्राहयिता हि सः। ११५. २. आवश्यकचूर्णि, पूर्वभाग, पृ० २८३ : ततो सामी रायगिहं गतो, तत्थ णालंदाए
बाहिरियाए तंतुवायसालाए एगदेसंसि अहापडिरूवं उग्गहं अणुन्नवेत्ता पढमं मासक्खमणं विहरति, एत्थंतरा मंखली एति। ... ताहे सामी तेण (गोसालेण) समं वासावगमाओ सुवनखलयं वच्चति, तत्थंतरा गोवालगा वइयाहिंतो खीरं गहाय महल्लीए थालीए णवएहि चाउलेहिं पायसं उक्वक्खडेंति, ताहे गोसालो भणति- एह एत्थ भुंजामो, ताहे सिद्धत्थो भणति-एस निम्माणं चेव ण गच्छति, एस उरुभज्जिहित्ति, ताहे सो असतो ते गोवए भणइ-एस देवज्जतो तीताणगतजाणतो भणति-एस थाली भजिहिति, तो पयत्तेण सारवेह, ताहे पयत्तं करेंति, वंसविदलेहि य थालि बद्धा, तेहिं अतिबहुया तंदुला छूढा, सा फुट्टा पच्छा गोवा जं जेण कभल्लं आसाइतं सो तत्थ चेव पजिमितो, तेण ण लद्धं, ताहे सुद्रुतरं नियती गहिता। ३. आवश्यकचूर्णि, पूर्वभाग, पृ० २९७-२९८ : ततो निग्गता पढमसरयदे, सिद्धत्थपुरं गता, सिद्धत्थपुराओ य कुंमागामं संपत्थिया, तत्थ अंतरा एगो तिलथंभओ, तं दठूण गोसालो भणति- भगवं! एस तिलथंभओ किं निष्फजिहिति नवत्ति? सामी भणई- निष्फज्जिही, एते य सत्त पुप्फजीवा ओदाइत्ता एतस्सेव तिलथंभस्स एगाए सिंबलियाए पच्चायाहिति। तेण असदहतेण अवक्कमित्ता सलेढुओ उप्पाडितो एगते य एडिओ, अहासंनिहितेहि य देवेहिं मा भगवं मिच्छावादी भवतुत्ति वुटुं, आसत्थो बहुला य गावी आगता तेण य पएसेण ताए खुरेण निक्खतो, तो पट्ठितो पुप्फा य पच्चायाता, ताहे कुंमागाम संपत्ता।.... अन्नदा सामी कुंमग्गामाओ सिद्धत्थपुरं संपत्थितो, पुणरवि तिलथंभस्स अदूरसामंतेण जाव वतिवयति ताहे पुच्छइ। भगवं! जहा न निफ्फण्णो, भगवता कहितं- जहा निप्फणो, तं एवं वणप्फईण पउट्टपरिहारो पउट्टपरिहारो नाम परावर्त्य परावर्त्य तस्मिन्नैव सरीरके उववति तं, सो असहंतो गंतूणं तिलसेंगलियं हत्थे पप्फोडेता ते तिले गणेमाणो भणति-एवं सव्वजीवावि पयोट्टपरि हारंति,
णितितवादं धणितमवलंबित्ता तं करेति जं भगवत्ता उवदिळं।। ११६. १. भगवई, १५। ६०-६८ : तएण अहं गोयमा! गोसालेणं मंखलिपुत्तेणं सद्धिं जेणेव
कुम्मग्गामे नगरे तेणेव उवागच्छामि। तएणं तस्स कुम्मग्गामस्स नगरस्स बहिया वेसियायणे नामं बालतवस्सी छटुं छद्रेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिझिय-पगिज्जिय सुराभिमुहे आयावणभूमीए आयोवेमाणे विहरइ। आइच्चतेयतवियाओ य से छप्पदीओ सव्वओ समंता अभिनिस्सवंति, पाण-भूय-जीव सत्तदयट्ठयाए च णं पडियाओ-पडियाओ 'तत्थेव-तत्थेव' भुज्जो पच्चोरुभइ । तण णं से गोसाले मंखलिपुत्ते.... बालतवस्सि एवं वयासी-किं भवं मुणी? मुणीए? उदाहु जूयासेज्जायरे?... तएणं से वेसियायणे.... आसुरुत्ते रुठे... तेयासमुग्घाएणं समोहण्णइ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334