Book Title: Shraman Mahavira
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 314
________________ २९९ / श्रमण महावीर राइणिएसु विणयं पउंजे, डहरा वि य जे परियायजेट्ठा। नियत्तणे वट्टइ सच्चवाई, ओवायवं वककरे स पुज्जो॥ ६. उपदेशमाला, श्लोक १५, १६ : वरिससयदिक्खियाए अज्जाए अज्जदिक्खिओ साहू। अभिगमण-वंदण-नमंसणेण विणएण सो पुज्जो॥ ५. २. नायाधम्मकहाओ, १। १५२-१५४ : जद्दिवसं च णं मेहे कुमारे मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, तस्स णं दिवसस्स पच्चावरणहकालसमयंसि समणाणं निग्गंथाणं अहाराइणियाए सेज्ज-संथारएसु विभज्जमाणेसु मेहकुमारस्स दारमूले सेज्जा-संथारए जाए यावि होत्था। तए णं समण निग्गंथा पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिंताए य उच्चारस्स वा पासवणस्स वा अइगच्छमाणा य निग्गच्छमाणा य अप्पेगइया मेहं कुमारं हत्थेहिं संघर्टेति अप्पेगइया पाएहि संघटुंति अप्पेगइया सीसे संघटेंति अप्पेगइया पोट्टे संघटुंति अप्पेगइया कायंसि संघटेंति अप्पेगइया ओलंडेंति अप्पेगइया पाय-रय-रेणु गुडियं करेंति। एमहालियं च रयणिं मेहे कुमारे नो संचाइए खणमवि अच्छि निमीलित्तए। तए णं तस्स मेहस्स कुमारस्स अयमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था- तं सेयं खलु मज्झ कल्लं पाउप्पभायाए रयणीय जाब उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते समणं भगवं महावीरं आपुच्छित्ता पुणरवि अगारमज्झावसित्तए त्ति कटु एवं संपेहेइ...। ३. नायाधम्मकहाओ, ८।१८ : खणलवतवच्चियाए, वेयावच्चे समाहीए ॥२॥ ......... .......... ........... .... ... ... ..। एएहिं कारणेहिं, तित्थयरत्तं लहइ सो उ॥३॥ ४. ठाणं, ४॥ ४१२ : चत्तारि पुरिसजाया पण्णत्ता, तं जहा- आतवेयावच्चाकरे णाममेगे णो परवेयावच्चकरे, परवेयावच्चकरे णाममेगे णो आतवेयावच्चकरे एगे आतवेयावच्चकरेवि परवेयावच्चकरेवि, एगे णो आतवेयावच्चकरे णो परवेयावच्चकरे। १०७. १. ब्रह्मसूत्र, अ० २, पा० १, अधि०३ सू०११, शांकरभाष्यः प्रसिद्ध माहात्म्यानुमतानामपि तीर्थकराणां कपिलकणभुक्मभृतीनां परस्परविप्रतिपत्तिदर्शनात्। १११. १. उत्तरज्झयणाणि, ३२।५: न वा लभेज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा। एको वि पावाइ विवज्जयन्तो, विहरेज्ज कामेसु असज्जमाणो॥ ११२. १. आवश्यकचूर्णि, पूर्वभाग, पृ० २७० : ततो बीयदिवसे छट्ठपारणए कोल्लाए संनिवेसे धतमधुसंजुत्तेणं परमन्नेणं बलेण माहणेण पडिलाभितो। ११४. १. आवश्यकचूर्णि, पूर्वभाग, पृ० ३२०, ३२१ : ततो सामी चंपा नगरिं गतो, तत्थ सातिदत्तमाहणस्स अग्निहोत्तवसहिं उवगतो, तत्थ चाउम्मासं खमति, तत्थ पुण्णभद्दमाणिभद्दा दुवे जक्खा रत्तिं पज्जुवासंति, चत्तारिवि मासे रत्तिं रत्तिं पूर्व करेंति, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334