Book Title: Shraman Mahavira
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
२९३ / श्रमण महावीर
चत्तारि रातीतो, बीसं, दस दिवसा दस राईओ, एवं एसा दसहिं दिवसेहिं बावीसइमेण णिहाति। ३. (ख) आयारो ९।४।१४ : अवि झाति से महावीरे, आसणत्थे अकुकुए झाणं । उड्ढमहे तिरियं च, पेहमाणो समाहिमपडिण्णे॥ १. आचारांगचूर्णि, पृ० ३२४ : उड्ढ अहेयं तिरियं च, सव्वलोए झायति समितं, उड्ढलोए जे अहेवि तिरिएवि, जेहिं वा कम्मादाणेहिं उड़दं गमंति एवं अहे तिरियं च, अहे संसार संसाररहेउं च कम्मविपागं च ज्झायति, एवं मोक्खं मोक्खहेऊ मोक्खसुहं च ज्झायति, पेच्छमाणो आयसमाहिं परसमाहिं च अहवा नाणादिसमाहिं। २.(क) आचारांगचूर्णि, पृ० ३२४ : आसणं उकुडुओ वा वीरासणेणं वा। (ख) आसनात्' गोदोहिकोत्कटुकासनवीरासनादिकात् ।। १.(क) आचारांगचूर्णि, पृ० २९९ : स हि भगवं दिव्वेहिं गोसीसाइएहिं चंदणेहिं चुनेहिं य वासेहि य पुप्फेहि य वासितदेहोऽपि णिक्खमणाभीसेगेण य अभिसित्तो विसेसेणं दंदेहिं चंदणादिगंधेहिं वा वासितो, जओ तस्स पव्वइयस्सवि सओ चत्तारि साधिगे मासे तहावत्थो, ण जाति, आगममग्गसिरा आरद्ध चत्तारि मासा सो दिव्वो गंधो न फिडिओ, जओ से सुरभिगंधेणं भमरा मधुकरा य पाणजातीया बहवो आगमेंति दूराओवि, पुप्फितेवि लोहकंदादिवणसंडे चइत्ता, दिव्वेहिं गंधेहिं आगरिसित्ता... आरुसित्ताणं तत्थ हिसिंसु।
(ख) आवश्यकचूर्णि, पूर्वभाग, २६८, २६९ : स हि भगवान् दिव्वेहिं अतो से सुरभिगंधेणं भमरा मधुकरा य ....विंधंति य। २.(क) आचारांगचूर्णि, पृ० ३०० : जे वा अजितेंदिया ते गंधे अग्घात तरुणइता तं गंधमुच्छिता भगवंतं भिक्खायरियाए हिंडतं गामाणुगाम दूइज्जंतं अणुगच्छंता अणुलोमं जायंति देहि अम्हवि एतं गंधजुति, तुसिणीए अच्छमाणे पडिलोमा उवसग्गे करेंति, देहि वा, किं वा पिच्छंसित्ति, एवं पडिमाट्ठियपि उवसग्गेति।
(ख) आवश्यकचूर्णि, पूर्वभाग, पृ० २६९ : जे वा अजितिंदिया....उवसग्गेति। ५६. १.(क) आवश्यकचूर्णि, पूर्वभाग, पृ० २६९, ३१० : एवं इत्थियाओऽवि तस्स
भगवतो गातं रयस्वेदमलेहि विरहितं निस्साससुगंधं च मुहं अच्छीणि य निसग्गेण चेव नीलुप्पलपलासोवमाणि बीयअंसुविरहियाणि दटुं भणंति सामिं- कहिं तुब्भे वसहिं उवेह? पुच्छेति भणंति अन्नमन्नाणि। (ख) आवश्यकचूर्णि, पृ० ३१० : ताहे अवितित्ता कामाणं मेथुणसंपगिद्धा य मोहभरिया पइरिकं काऊण पत्तेयं पत्तेयं मधुरेहि य सिंगारएहि य कलुणेहि य उवसग्गेहिं उवसग्गेउं पवत्ता यावि होत्था।... अम्हे अणाहा अवयक्खितुं तुज्झ चलणओवायकारिया गुणसंकर! अम्हे तुम्हे विहूणा ण समत्था जीवितुं खणंपि, किं वा तुज्झ इमेण गुणसमुदएण?... एवं सप्पणय मधुराई कलुणगाणि जंपमाणीओ सरभसउवगृहिताई बिब्बोयविलसिताणि य विहसितसकडक्खदिट्टणिस्ससितभणितउवललित-ललितधियमणपणयखिज्जियपसादिताणि य पकरेमाणीओवि जाहे न सका ताहे जामेव दिसं पाउब्भूया जाव पडिगता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334