Book Title: Shraman Mahavira
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 306
________________ २९१/ श्रमण महावीर ४७. १. आवश्यकचूर्णि, पूर्वभाग, पृ० ३०४, ३०५ : ततो सामी दढभूमीं गतो, तीसे बाहिं पेढालं नाम उज्जाणं, तत्थ पोलासं चेतियं, तत्थ अट्ठमेणं भत्तेण अप्पाणएण ईसिंपब्भारगतेण, ईसिंपब्भारगतो नाम ईसिं ओणओ काओ, एगपोग्गलनिरुद्धदिट्ठि अणिमिसणयणो तत्थ वि जे अचित्तपोग्गला तेसु दिलुि निवेसेति, सचित्तेहिं दिट्ठी अप्पाइज्जति, ....इतो य संगमको .....अज्जेव णं अहं चालेमेत्ति..... सो आगतो। .....जहा जहा उवसग्गं करेति तहा तहा सामी अतीव ज्झाणेण अप्पाणं भावेति, जहातुमए चेव कतमिणं, ण सुद्धचारिस्स दिस्सए दंडो। जाहे ण सको ताहे विच्चुए विउव्वति, ते खायंति। तह वि ण सक्का, ताहे णउले विउव्वति, ते तिक्खाहिं दाढाहिं दसंति, खंडखंडाइ च अवर्णेति, पच्छा सप्पे विसरोससंपन्ने उग्गविसे डाहजरकारए.....न सक्को एस मारेउंति अणुलोमे करेमि। २. आवश्यकनियुक्ति गाथा ५२८-५३६, दीपिका पत्र १०७, १०८ जो य तवो अणुचिण्णो, विरवरेणं महाणुभावेणं। छउमत्थकालियाए, अहक्कम कित्तइस्सामि ।। नव किर चाउम्मासे, छक्किर दोमासिए उवासीय। बारस य मासियाई, बावत्तरि अद्धमासाई ।। एग किर छम्मासं, दो किर तेमासिए उवासीय। अड्ढाइज्जा दुवे, दो चेव दिवड्ढमासाई ।। भदं च महाभदं, पडिमं तत्तो अ सव्वओभदं । दो चतारि दसेव य दिवसे ठासीय अणुबद्धं । गोयरमभिग्गहजुयं खमणं छम्मासियं च कासीय। पंचदिवसेहिं ऊणं, अव्वहियो वच्छनयरीए । दस दो य किर महप्पा, ठाइ मुणी एकराइए पडिमे । अट्ठमभत्तेण जई, एके कं चरमराईयं ।। दो चेव य छट्ठसए, अउणातीसे उवासिया भगवं। न कयाइ णिच्चभत्तं, चउत्थभत्तं च से आसि॥ बारस वासे अहिए, छठें भत्तं जहणणयं आसि। सव्वं च तवोकम्मं, अपाणयं आसि वीरस्स॥ तिण्णि सए दिवसाणं, अउणावण्णं तु पारणाकालो। उकुडुयनिसेज्जाणं, ठियपडिमाणं सए बहुए॥ १. आवश्यकचूर्णि, पूर्वभाग, पृ० २७० : ततो बीयदिवसे छट्ठपारणए कोल्लाए सन्निवेसे घतमधुसंजुत्तेणं परमन्त्रेणं बलेण माहणेण पाडिलाभितो। ३. आवश्यकचूर्णि, पूर्वभाग, पृ० २७९ : पच्छा सामी उत्तरवाचालं गतो तत्थ पक्खखमणपारणए अतिगतो, तत्थ णागसेणेण गाहावतिणा खीरभोयणेण पडिलाभितो। ५. आवश्यकचूर्णि, पूर्वभाग, पृ० २८३, २८४ : ताहे सामी बंभणगामं पत्तो, तत्थ णंदो उवणंदो य दोन्नि भातरो, गामस्स दो पाडगा, तत्थ एगस्स एगो, इतरस्सवि एगो, तत्थ सामी गंदस्स पाडगं पविठ्ठो णंदघरं च तत्थ दवि दोसीणेण य पडिलाभितो णंदेण। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334