Book Title: Shraman Mahavira
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
जीवनी के प्रामाणिक स्रोतों का निर्देश / २९०
३९.
४२.
४४.
३.(क) आयारो, ९।३।१२ : उच्चालइय णिहणिंसु अदुवा आसणाओ खलइंसु । वासेट्ठकाए पणयासी, दुक्खसहे भगवं अपडिण्णे । (ख) आयारांगचूर्णि पृ० ३२० : केइ आसणातो खलयंति आयावणभूमीतो वा जत्थ वा अन्नत्थ ठिओ णिसण्णो वा, केति पुण एवं वेवमाणो हणेत्ता आसणाती वा खलित्ता पच्छा पाएसु पडितुं खमिति। १. आचारांगचूर्णि, पृ० ३२० : जं लाढा तारिसेण रूवेण तज्जंति, बुवंति ते तु चिरु विधायण तारिसे रूवे रज्जंति, सहिसासरिसु रमंति। १. आवश्यकचूर्णि, पूर्वभाग, पृ० २८१, २८२ : ततो भगवं उदगतीराए पडिक्कमित्तु पत्थिओ गंगामट्टियाए य तेण मधुसित्थेण लक्खणा दीसंति, तत्थ पूसो णाम सामुद्दो सो ताणि सोचिते लक्खणाणि पासति, ताहे- एस चक्कवट्टी एगागी गतो वच्चामिणं वागरेमि तो मम एत्तो भोगवत्ती भविस्सति, सेवामि णं कुमारत्ते। सामिवि थुणागसंनिवेसस्स बाहिं पडिमं ठितो, .... ततो सामी रायगिहं गतो। १. २. आयारो, ९।२।५ : णि पि णो पगामाए, सेवइ भगवं उठाए। जग्गावती य अप्पाणं, ईसिं साई या सी अपडिण्णे ॥ ३. आचारांगचूर्णि, पृ० ३१३ : गिम्हे अतिणिदा भवति हेमंते वा जिघांसुरादिसु, ततो पुष्वरत्ते अवररत्ते वा पुव्वपडिलेहियउवासयगतो, तत्थ णिहाविमोयणहेतु मुहत्तागं चंकमिओ, णिदं पविणेत्ता पुणो अंतो पविस्स पडिमागतो ज्झाइयवान्। १. आवश्यकचूर्णि, पूर्वभाग, पृ० २७४ : सामी य देसूणचत्तारि जाये अतीव परितावितो समाणो पभायकाले मुहुत्तमेत्तं निद्दापमादं गतो, तत्थिमे दस महासुमिणे पासित्ताणं पडिबुद्धो तं जहा- तालपिसाओ हतो १ सेयसउणो चित्तकोइलो य दोवेते पज्जुवासंता दिट्ठा २-३ दामदुगं च सुरभिकुसुममयं ४ गोवग्गो य पज्जुवासंतो ५ पउमसरो विउद्धपंकओ ६ सागरो यमिणित्थिणोत्ति ७ सूरो य पइन्नरस्सिमंडलो उग्गमतो ८ अंतेहिय मे माणुसुत्तरो वेढिओत्ति ९ मंदरं चारूढोमित्ति ।१०।। ३. आवश्यकचूर्णि, पूर्वभाग, पृ० २९२-२९३ : सामी गामायं संनिवेसं एति, तत्थ उज्जाणे बिभेलओ णाम जक्खो, सो भगवतो पडिमं ठितस्स गयं करेति, ततो सामी सालिसीसयं णाम गामो तहिं गतो, तत्थ उज्जाणे पडिमं ठितो, माहमासो य वट्टति, तत्थ कडपूयणा वाणमंतरी सामी दतॄणं तेयं असहमाणी पच्छा तावसरूवं विउव्विता वक्कलणियत्था जडाभारेण य सव्वं सरीरं पाणिएण ओल्लेत्ता दहंमि उवरि ठिता सामिस्स अंगाणि धुणति वायं च विउव्वति, जदि पागतो सो फुट्टितो होन्तो, सा य किल तिविठ्ठ काले अंतेपुरिया आसि, ण य तदा पाडिरियत्ति पदोसं वहति, तं दिव्वं वेयणं अहियासंतस्स भगवतो ओही विगसिओ सव्वं लोगं पासितु मारद्धो, का गब्भातो आढवेत्ता जाव सालिसीसं ताव सुरलोग माणे ओही एकारस य अंगा सुरलोगप्पमाणमेत्ता, जावतियं देवलोगेसु पेच्छिताइत्ता। सावि वंतरी पराजिता संता ताव उवसंता पूर्व करेति।
४५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334