Book Title: Shraman Mahavira
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
जीवनी के प्रामाणिक स्रोतों का निर्देश / २८८
३५.
सो ण उज्जति जहा अने, एवं दो तिन्नि वारे, ताहे गंतूण डसति, डसित्ता सरति अवकमति मा मे उवरि पडिहिति, तहवि ण मरति एवं तिन्नि पलोएंतो अच्छति अमरिसेणं, तस्स तं रूवं पलोएंतस्स ताणि अच्छीणि विज्झाताणि..... अन्नाओ य घयविक्किणियातो, तं सप्पं घतेण मक्खंति, फरसोति सो पिपीलियाहिं गहितो, तं वेयणं सम्म अहियासेति, अद्धमासस्स कालगतो सहस्सारे उववन्नो। १.(क) आयारो ९।२।११,१२ : स जणहिं तत्थ पुच्छिसु, एगचरा वि एगदा राओ। अव्वाहिए कसाइत्था, पेहमाणे समाहिं अपडिण्णे॥ अयमंतरंसि को एत्थ, अहमंसि त्ति भिक्खू आहटु । अयमुत्तमे से धम्मे तुसिणीए स कसाइए झाति॥ (ख) आचारंगचूर्णि पृ० ३१६ : एगा चरंति एग चरा उब्बामिया, उभामगपुच्छत्ति, एत्थ को आगओ आसी पुरिसो वा? इतिथ पुच्छति अहवा दोवि णं, जणाइ आगमं पुच्छंति- अत्थि एत्थ कोयी देवज्जओ कप्पडिओ वा? तुसिणीओ अच्छाइ, दटुं वा भणंति- को तुम? तत्थवि मोणं अच्छति, ण तेसिं उब्भामइल्लाण वायं पि देति, पच्छा ते अच्चाहिते कम्मइ, एत्थ पुच्छिज्जंतो वि वायं म देइत्तिकाऊणं रुस्संति पिट्टति य, उब्भामिया य उब्भामगं सो ण साहतित्तिकाउं, किं आगतो आसि? णागतोत्ति, अव्वाहिते कसाइय भण्णति - अक्खाहि धम्मे। ....ते चेव एगचरा आगंतु दह्णं भणंति - अयमंतरंसि, अयं अस्मिन् अंतरे अम्हसंतगे को एत्थं? एवं वुत्तेहिं अहं भिक्खुत्ति एवं वुत्तेवि रुस्सेति, केण तव दिन्नं? किं वा तुमं अहं विहारट्ठाणे चिट्ठसि? अकोसेहिंति वा, कम्मारगस्स वा ठाओ सामिएण दिनो होज्जा, पच्छा रण्णो भण्णति को एस? सामिट्टितो, तुसिणोओ चिट्ठति। १. आवश्यकचूर्णि पूर्वभाग पृ० २९०, २९६ : (क) भगवं चिंतेति - बहुं कम्मं निज्जरेयव्वं लाढाविसियं वच्चामि, ते अणारिया, तत्थ निज्जरेमि, तत्थ भगवं अत्यारियदिळंतं हिदए करेति, ततो भगवं निग्गतो लाढाविसयं पविट्ठो। (ख) तत्थ अट्ठमं वासारत्तं चाउम्मासखमणं, विचित्ते य अभिग्गहे, बाहिं पारित्ता सरदे समतीए दिवंतं करेति, सामी चिंतेति- बहुं कम्मं 'ण' सका णिज्जरेउं, ताहे सतेमेव अत्थारियदिळेंतं पडिकप्पेति, जहा एगस्स कुडंबियस्स साली जाता, ताहे सो कप्पडियपंथिए भणति- तुब्भं हियच्छितं भत्तं देमि मम लुणह, पच्छा भे जहासुहं वच्चह, एवं सो ओवातेण लुणावेति, एवं चेव ममेवि बहुं कम्मं अच्छति, एतं तडच्छारिएहिं णिज्जरावेयवंति अणारियदेसेसु, ताहे लाढावज्जभूमिं सुद्धभूमिं च वच्चति। २. आयारो,९।३।२: अह दुच्चर-लाढमचारी, वज्जभमिं च सुब्भभूमिं च।
पंतं सेजं सेविंसु आसणगाणि चेव पंताई। ३७. १.(क) आचारांग चूर्णि पृ० ३१९ : एवं तत्थ छम्मासे अच्छितो भगवं।
(ख) आवश्यकचूर्णि पूर्वभाग पृ० २९६ : तत्थ य छम्मासे अणिच्चजागरियं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334