Book Title: Shraman Mahavira
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 302
________________ २८७ / श्रमण महावीर आपुच्छित्ता णायसंड-बहिया चउब्भागऽवसेसाए पोरुसीए कंमारग्गामं पहावितो, ....तत्थ एगो गोवो सो दिवसं बइल्ले वाहेत्ता गामसमीवं पत्तो' ... ताहे सो आगतो पेच्छति तत्थेव निविटे, ताहे आसुरुत्तो, एतेण दामएण हणामि, एतेण मम चोरिता एते बइल्ला, पभाए घेत्तुं वच्चीहामि।। २. आवश्यकचूर्णि, पूर्वभाग पृ० २७० : ताहे सको भणति - भगवं! तुब्भ उवसग्गबहुलं तो अहं बारस वासाणि वेयावच्चं करेमि, ताहे सामिणा भन्नति - नो खलु सक्का ! एवं भूअं वा ३ जं णं अरिहंता देविंदाण वा असुरिंदाण वा नीसाए केवलणाणं उप्पाडेंति उप्पा.सु वा ३ तवं वा वरेंसु वा ३ सद्धिं वा वच्चिंसु वा ३, णण्णत्थ सएणं उट्ठाणकम्म-बलविरियपुरि-सक्कारपरक्कमेणं। १. आयारो ९।२।२,३ : आवेसणसभा- पवासु, पणियसालासु एगदा वासो । अदुवा पलियट्ठाणेसु, पलालपुंजेसु एगदा वासो॥ आगंतारे आरामागारे, गामे णगरेवि एगदा वासो। सुसाणे सुण्णगारे वा, रुक्खमूले वि एगदा वासो। २८. १. आवश्यकचूर्णि पूर्वभाग, पृ० २७१, २७२ : ताहे सामी विहरमाणो गतो मोरागं संनिवेसं तत्थ दुइज्जंतगा णाम पासंडत्था, तेसिं तत्थ आवासा, तेसिं च कुलवती भगवतो पितुमित्तो, ताहे सो सामिस्स सागतेणं उवगतो, ताहे सामिणा पुव्वपतोगेण तस्स सागतं दिन्नं, सो भणति-अत्थि घरं एत्थ कुमारवर! अच्छाहि, तत्थ सामी एगंतराइं वसिऊण पच्छा गतो विहरति, तेण भणियं- विवित्ताओ वसहीओ, जदि वासारत्तो कीरति तो आगमेज्जाह, ताहे सामी अट्ठ उउबद्धिए मासे विहरित्ता वासावासे उवग्गे तं चेव दूइज्जंतगगामं एति, एत्थेगमि मढे वासावासं ठितो पढमपाउसे ये गोरूवाणि चारि अलभंताणि जुण्णाणि तणाणि खायंति, ताणि य घराणि उव्वेलेंति, पच्छा ते वारेंति, सामी णं वारेइ, पच्छा ते दूहज्जंतगा तस्स कुलवइस्स साहेति, जहा एस एताणि ण वारेति, ताहे सो कुलवती तं अणुसासेति, भणति-कुमारवरा! सउणीवि ताव णेड्डं रक्खति, तुमं पि वारेज्जासित्ति सप्पिवासं भणति, ताहे सामी अचितत्तोग्गहोति—ति निग्गतो, इमे ये तेण पंच अभिग्गहा गहिता, तं जहा-अचित्तोग्गहे ण वसितव्वं, निच्चं वोसढे काए मोणं च, पाणीसु भोत्तव्वं ..... गिहत्थी वंदियव्वो न अब्भुट्टेयव्वोत्ति। २९. १. आवश्यकचूर्णि पूर्वभाग पृ० २७३, २७४ : एवं सो अहितगामो जातो। तत्थ पुण वाणमंतरघरे जो रत्तिं परिवसति तत्थ सो सूलपाणी संनिहितो तं रत्तिं वाहेत्ता पच्छा मारेति, ....इतो य तत्थ सामी आगतो दूइज्जंतगाण पासातो.... ताहे गंता एगकोणे पडिमं ठितो, .... ताहे सो वाणमंतरो जाहे सद्देण ण बीहेति ताहे हत्थिरूवेण उवसग्गं करेति पिसायरूवेण य, एतेहिवि जाहे ण तरति खोभेउं ताहे पभायसमये सत्तविहं वेयणं करेति। ३३. १. आवश्यकचूर्णि पूर्वभाग पृ० २७७, २७९ : ताहे सामी उत्तरवाचालं वच्चति, तत्थ अन्तरा कणकखलं णाम आसमपदं, दो पंथा उज्जुओ य वंको य, जो सो उज्जुओ सो कणगखलमज्झेण वच्चति, वंको परिहरंतो, सामी उज्जुएण पधाइतो। भगवं च गंतूण तत्थ पडिमं ठितो, आसुरुत्तो ममं ण जाणसित्ति सूरिएणाज्झाइत्ता पच्छा सामिं पलोएति जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334