Book Title: Shraman Mahavira
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 299
________________ जीवनी के प्रामाणिक स्त्रोतों का निर्देश २. ४. १. उत्तरज्झयणाणि, २३ । ७५-७८ः अन्धयारे तमे घोरे चिट्ठन्ति पाणिणो बहू। को करिस्सइ उज्जोयं सव्वलोगम्मि पाणिणं? ॥ उग्गओ विमलो भाणू सव्वलोगप्पभंकरो। सो करिस्सइ उज्जोयं सव्वलोगंमि पाणिणं॥ भाणू य इइ के वुत्ते? केसी गोयममब्बवी। केसिमेवं बुवंतं तू गोयमो इणमब्बवी॥ उग्गओ खीणसंसारो सव्वन्नू जिणभक्खरो। सो करिस्सइ उज्जोयं सव्वलोयंमि पाणिणं॥ १. कल्पसूत्र ३३-४७ : ....तं रयणिं च णं सा तिसलाखत्तियाणि... एमेयारूवे आरोले चोद्दस महासुमिणे पासित्ता णं पडिबुद्धा ।...पेच्छई जालुज्जलणग अंबरं व कत्थइ पयंतं अइवेगचंचलं सिहिं। १. कल्पसूत्र, सूत्र ६४-७८ : ....खिप्पामेव भो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थपारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह। ....विपुलं जीवियारिहं पीइदाणं दलइत्ता पडिविसज्जेइ। १. (क) कल्पसूत्र , सूत्र ९६-१०० : नगरगुत्तीए सदावेत्ता एवं वयासी।... उस्सुकं, उक्कर, उकिट्ठे अदेजं, अमेजं, अभडप्पवेसं, अडंडकोडंडिमं अधरिमं... एवं वा विहरइ। (ख) कल्पसूत्र, टिप्पनक पृ० १२, १३ : ... माणुम्माणं' इह मानं- रसधान्यविषयम् उन्मानं-तुलारूपम्। 'उस्सुकं' उच्छुल्कम्, शुल्कं तु विक्रय-भाण्डं प्रति राजदेयं द्रव्यं मण्डपिकायामिति । 'उक्करं' ति उन्मुक्तकरम्, करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यम्। 'उक्किट्ठ' उत्कृष्टं- प्रधानम, लभ्येऽप्याकर्षणनिषेधाता। 'अदेज' विक्रेयनिषेधेनाविधमानदातव्यं जनेभ्यः। 'अम्मेजं' विक्रेय-निषेधादेवाविद्यमानमातव्यं पावाअमेयं देयमिति। 'अभड' अविधमानो भटानां-जाज्ञादायिनां पुरुषाणां प्रवेशः कुटुम्बिगृहेषु यस्मिन् । 'अदंहकोदंडिमं दण्डं-लभ्यद्रव्यम्, दण्ड एव कुदण्डेन निवृत्त द्रव्यं कुदण्डिमम् तन्नास्ति यस्मिन् तद् अदण्डकुदण्डिमम्। तत्र दण्ड:-अपराधानुसारेण राजग्राह्यं द्रव्यम्, कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनि अल्पं राजग्राह्यं द्रव्यमिति। 'अधरिमं' अविद्यमानधारणीयद्रव्यम्, रिणमुत्कलनात्। १. कल्पसूत्र, सूत्र ८५-८६ : जं रयणिं च णं समणे भगवं महावीरे नायकुलंसि साहरिए तं रयणिं च णं नायकुलं हिरण्णेणं वड्ढिता... अईव अईव अभिवड्ढित्था । तए णं समणस्स भगवओ महावीरस्स.... गोन्नं गुणनिष्फन्नं नामधिग्जं करिस्सामो वद्धमाणो त्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334