Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 16
________________ श्रीविमलजिनस्तुतयः 207 वशीकृतम् / पुनः किंविशिष्टम् ? / 'तामरसभासुरम्' तामरसं-कमलं तद्वद् भासुरं-दीप्तम् / पुनः किंविशिष्टम् ? / 'आलयामोदितम्' आलये-गृहे अमोदितं-अहर्षितम् / / इति प्रथमवृत्तार्थः / / 49 / / ____ध० टीका-अपापदेति / 'अपापदं' न पापं ददातीति यत् तत् / ‘अलं' अत्यर्थम् / अथवा पापहेतुत्वात् पापं, न पापं अपापं, न विद्यते वा यत् तद् अपापम्, दमं लातीति दमलं, अपापं च तत् दमलं चेति अपापदमलम् / 'घनं' अच्छिद्रं-अशेषमलक्षयोत्थमित्यर्थः, तत् तथाभूतम् / 'शं' सुखम् / 'इतं' प्राप्तम् / 'आनमामः' प्रणमामः / ‘हितं' हितकारणम् / 'नतामरसभासुरं' नता अमरसभा सुराश्च यस्य तम्, अथवा नता अमराः सभाः-सदीप्तिका असुराश्च यस्य तम् / 'विमलमालया' विगतमला या माला-स्रक तया / 'आमोदितं' सुरभीकृतम् / ‘अपापदं' अपगता आपदो यस्य तम् / ‘अलङ्घनं' न विद्यते लङ्गनं-अधःकरणं कुतोऽपि यस्य तम् / 'शमितमानं' शमितः-शमं नीतो मानो येन तम् / 'आमोहितं' आ-समन्तात् मोहं नीतम् / 'न' झत प्रतिषेधपदं अस्य सम्बध्यते / 'तामरसभासुरं' र'मरसवद् भासुरंउज्ज्वलम् / 'विमलं' विमलाभिधानं जिनम् / 'आलयामोदितं' आलया-आवासास्तैरमोदितं-न मोदं नीतम् / विमलं आनमाम इत्यन्वयः / / 49 / / अवचूरिः विमलं जिनं वयमानमामः / पापं ददातीति पापदः, न पापदमपापदम्, पुण्यप्रदमित्यर्थः / अलंअत्यर्थम् / यद्वा अपापो यो दमः-उपशमस्तं लातीति अपापदमलम् / घनं-निश्छिद्रं अशेषमलक्षयोत्थं शंसुखमितं-प्राप्तम् / हितं प्राणिगणस्य / नता-नम्रीभूता अमरसभा-देवपर्षदसुराश्च यस्य / विमला या मालापुष्पस्रक तयाऽऽमोदितं-सुरभीकृतम् / अपगता आपदो यस्मात् तम् / अलङ्घन-केनाप्यपराभूतम् / शमितो मानो येन तम् / आमोहितं न, मोहेन समन्तान्न वशीकृतम् / तामरसं-कमलं तद्वद् भासुरंदीप्यमानम् / आलये-गृहविषये अमोदितं-अहृष्टम् / / 49 / / - समस्तजिनेश्वराणां नुतिः. सदानवसुराजिता असमरा जिना भीरदाः क्रियासु रुचितासु ते सकलभारतीरा यताः। - 1. 'तेऽसकल०' इति पाठान्तरम् /

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 234