Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 206 शोभनस्तुति-वृत्तिमाला कथम् ? / 'न' निषेधे / अमोहितमित्यर्थः / पुनः किं० विमलम् ? / तामरसं-महोत्पलं तद्वद् भासुरःदेदीप्यमानः तं 'तामरसभासुरम्' | पुनः किं० विमलम् ? | विमला-निर्मला या माला-पुष्पस्रक तया विमलमालया आमोदितं-सुरभीकृतम् / पुनः किं० विमलम् ? / आलयं-गृहं तैः अमोदितः-न मोदं गतः तं 'आलयामोदितम्' / एवंविधं विमलं प्रणमामः / इति पदार्थः / / / अथ समासः-पापं ददातीति पापदः, न पापदः अपापदः,तं अपापदम् / यद्वा न विद्यते पापं यस्मिन् सः अपापः / अपापो दमो यस्य सः अपापदमः तं अपापदमम् / लभ्यते-उल्लङ्घयते-अधःक्रियते इति लङ्घनम्, नास्ति लङ्घनं यस्य सः अलङ्घनः, तं अलङ्घनम् / शं-सुखं इतः-प्राप्तः शमितः, तं शमितम् / यद्वा शमः-उपशमः सञ्जातो यस्य स शमितः, तं शमितम् / अमराणां सभा अमरसभा, अमरसभा च. असुराश्च अमरसभासुराः, नता अमरसभासुरा यस्य स नतामरसभासुरः, तं नतामरसभासुरम् / विगतो मलो यस्य स विमलः, तं विमलम् / आलयैः-गृहैः गृहाणां वा न मोदितः आल०, तं आलयामोदितम् / नास्ति गृहममकार इत्यर्थः / अपगताः आपदो यस्य स अपापदः, तं अपापदम् / शमितः-क्षयं नीतो मानःअहङ्कारो येन स शमितमानः, तं शमितमानम् / आ-समन्तात् मोहितः आमोहितः, तं आमोहितम् / कथम् ? / 'न' निषेधे / विमला चासौ माला च विमलमाला, तया विमूलमालया / तामरसवद् भासुरः तामरसभासुरः, तं तामरसभासुरम् / मोहः संजातोऽस्य इति मोहितः, न मोहितः अमोहितः, तं अमोहितम् / इति प्रथमवृत्तार्थः / पृथ्वीच्छन्दसा स्तुतिरियम् अर्धपादयमकेन / / 49 / / / (4) दे० व्या०–अपापदमलमिति / विमलं-विमलनाथं वयं अलं-अत्यर्थं यथा स्यात् तथा आनमामः इत्यन्वयः / ‘णम प्रह्वीभावे' धातुः / 'आनमामः' इति क्रियापदम् / के कर्तारः ? / वयम् / कं कर्मतापन्नम् ? / विमलम् / किंविशिष्टं विमलम् ? / 'अपापदम्' न पापं ददातीत्यपापदः तम् / अपापःपापरहितो यो दमस्तं लाति गृह्णातीत्यपापदमलः तं इति एकपदमेव वा / पुनः किंविशिष्टम् ? / 'शमितम्' शं-सुखं (इतं-) प्राप्तं येन स तम् / पुनः किंविशिष्टम् ? / हितं-हितकारकम्, मोक्षमार्गप्रदर्शनात् / पुनः किंविशिष्टम् ? / 'नतामरसभासुरम्' नता-प्रवीभूता अमरसभा-देवपर्षत् असुरा-भुवनपतयश्च यस्य स तम्, अथवा नता-नम्रीभूता अमरा-देवाः (सभा-भासहिताः) असुराश्च यस्य स तम् / पुनः किंविशिष्टम् ? / मोदितं-सुरभीकृतम् / कया ? / 'विमलमालया' विमला-निर्मला या माला-पुष्पसक तया / पुनः किंविशिष्टम् ? / 'अपापदम्' / अपगता आपद्-विपत्तिर्यस्य स तम् / पुनः . किंविशिष्टम् / ‘अलङ्घनम्' नातिक्रमणीयं, सर्वेषामपि पूज्यत्वात् / पुनः किंविशिष्टम् ? / 'शमितमानम्' शमितः-शान्तिं नीतः मानः-स्मयो येन स तम् / पुनः किंविशिष्टम् ? / 'नामोहितम्' मोहेन आ-समन्तान्न

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 234