Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 204 शोभनस्तुति-वृत्तिमाला अथवा नता अमरा-देवाः सभा-भासहिताः असुरा यस्य स तथा तम् / पुनः कथं० ? 'आमोदितं' सुरभीकृतम् / कया ? 'विमलमालया' विमला-विगतमला या माला-स्रक् तया / पुनः कथं० ? 'अपापदं' अपगता आपदो यस्मात् स तथा तम् / पुनः कथं० ? 'अलंकनं न विद्यते लङ्घनम्-अधःकरणं कुतोऽपि यस्य स तथा तम् / पुनः कथं ? 'शमितमान' शमितः-शमं नीतो मानो येन स तथा तम् / पुनः कथं० ? 'आमोहितं न' आ-समन्तात् मोहितं न / नेति निषेधपदम् / पुनः कथं ? 'तामरसभासुरं' तामरसंमहोत्पलं तद्वद् भासुरं-भासनशीलम् / पुनः कथं० ? 'आलयामोदितं' आलयैः-आवासैरमोदितं-न मोदं नीतम् / यद्वा आलयेऽमोदितं-न मुदमापन्नम्, त्यक्तगृहवासत्वात् / / अथ समासः-पापं ददातीति पापद: 'तत्पुरुषः' / (न पापद: अपापदः 'तत्पुरुषः') / तं अपापदम् / अथवा अपगतं पापं यस्मात् सः अपापः ‘बहुव्रीहिः' / अपापश्चासौ दमश्च अपापदमः 'कर्मधारयः' / अपापदमं लातीत्यपापदमलः 'तत्पुरुषः' / तमपाप० / अमराणां सभा अमरसभा 'तत्पुरुषः' / अमरसभा च असुराश्च अमर० ‘इतरेतरद्वन्द्वः' / नता अमरसभासुरा यस्य स नतामर० 'बहुव्रीहिः' ।तं नतामर० / यदिवा सह भान्ति वर्तन्ते ये ते सभाः 'तत्पुरुषः' / सभाश्च ते असुराश्च सभासुराः 'कर्मधारयाः' / अमराश्च सभासुराश्च अमर० 'इतरेतरद्वन्द्वः' / नता अमरसभासुरा यस्य स नताम० : 'बहुव्रीहिः' / तं नतामर० / विमला चासौ माला च विमलमाला ‘कर्मधारयः' / तया विमल० / अपगता आपदो यस्मात् सः अपापद् ‘बहुव्रीहिः' तमपापदम् / न विद्यते लङ्घनं यस्य सोऽलङ्घनः ‘बहुद्दीहिः' / तमलङ्घनम् / शमितो मानो येन स शमितमानः ‘बहुव्रीहिः' / तं शमि० / तामरसवद् भासुरस्ताम० 'तत्पुरुषः' / तं ताम० / न मोदितः अमोदितः 'तत्पुरुषः' / आलयैरमोदितः आलया० / यद्वा आलये अमोदित आलयामोदितः, उभयथाऽपि 'तत्पुरुषः' / तं आलया० / / इति काव्यार्थः / / 49 / / सि० वृ०-अपापदमलमिति / विमलानि ज्ञानानि अस्य विमलः, विगतो मलः-पापं अस्येति वा विमलः / “मलं किट्टे पुरीषे च, पापे च कृपणे मलः” इति विश्वः / गर्भस्थेऽस्मिन् मातुर्मतिस्तनुश्च विमला जातेति वा विमलः, तं विमलं-विमलनामानमर्हन्तं वयमानमामः-प्रणमाम इत्यर्थः / आपूर्वक ‘णम प्रह्वीभावे' धातोर्वर्तमाने कर्तरि परस्मैपदे उत्तमपुरुषबहुवचनं मस् / ‘अप् कर्तरि' (सा० सू० 691) इत्यप्। 'मोरा' (सा० सू० 696) इत्यात्वम् / ‘स्रोर्विसर्गः' (सा० सू० 124) / तथा च ‘आनमामः' इति सिद्धम् / अत्र ‘आनमामः' इति क्रियापदम् / के कर्तारः ? वयम् / कं कर्मतापन्नम् ? / विमलम् / कथंभूतं विमलम् ? ।'अपापदं' न पापं ददातीत्यपापदस्तम् / कथम् ? / अलम्-अत्यर्थम् / “अलं 1. अत्र 'प्रथम' इति पदयोजनम्प्राकरणिकम् /

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 234