Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar
View full book text
________________
शिवसूत्रवार्तिकम् । [१ उ० न स्यात्समाधिव्युत्थानभेदः कोऽपीति कथ्यते ॥ ४३ ॥
जाग्रत्वप्नसुषुप्तभेदे तुर्याभोगसंभवः ॥७॥ उद्यमो भैरव इति प्रोक्तरूपं स्फुरद्वपुः । तुर्य नाम परं धाम तदाभोगश्चमक्रिया ॥ ४४ ॥ भेदेऽपि जाग्रदादीनां योगिनस्तस्य संभवः । अनुस्यूतिः परानन्दरूपा स्यादिति शिष्यते ॥४५॥७॥
जाग्रदादित्रयं सूत्रत्रयेण लक्ष्यते क्रमात ।
ज्ञानं जाग्रत् ॥८॥
स्वप्नो विकल्पाः ॥६॥ अविवेको माया सौषुप्तम् ॥ १०॥ ज्ञानं बाह्याच जाग्रत् सर्वसाधारणार्थकम् ॥ ४६ ॥ स्वमः स्वात्मैव संप्रोक्को विकल्पाः स्वात्मसंभवाः । अविवेको निजाख्यातिर्माया मोहस्तदात्मकः ।। ४७ ॥ सौषुप्तं , योगिनामेतत्त्रितयं धारणादिकम् । ईश्वरप्रत्यभिज्ञायां जागराद्यपि लक्षितम् ॥ ४८ ॥ 'शून्ये बुद्ध्याधभावात्मन्यहन्ताकर्तृतापदे । अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता ॥ ४६ ॥ साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता । जीवनाख्याथवा प्राणेऽहन्ता पूर्यष्टकात्मिका ॥ ५० ॥

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63