Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar

View full book text
Previous | Next

Page 31
________________ वरदराजविरचितम् । १५ प्रयत्नः साधकः॥२॥ उक्तमन्त्रानुसन्धानावष्टम्भोद्यन्तृतात्मकः ॥ ८ ॥ प्रयत्नोऽन्तःस्वसंरम्भः स एव खलु साधकः । यतो मन्त्रयितुमन्त्रदेवतैक्यप्रदः स्मृतः ॥ ६ ॥ २ ॥ - ईदृक्साधकसाध्यस्य मन्त्रस्य प्रथमोदितम् । वीर्य विस्तरतः सम्यग् वर्ण्यतेऽथ सलक्षणम् ॥ १० ॥ विद्याशरीरसत्ता मन्त्ररहस्यम् ॥३॥ विद्येति परमाद्वैतसंप्रवेदनरूपिणी । शरीरं यस्य भगवान् शब्दराशिः स उच्यते ॥ ११ ॥ तस्य सत्ता समस्ताध्वपूर्णाहन्तास्वरूपिणी । स्फुरत्ता सैव मन्त्राणां मननत्राणधर्मिणाम् ॥ १२ ॥ गुप्तार्थताया जननं रहस्यमिति कथ्यते । एतच्छीक्षेमराजेन तन्त्रसारात्समुद्धृतैः ॥ १३ ॥ संवादैः संमतैः सम्यग्वर्णितं निजवृत्तिगैः ॥ ३ ॥ सम्यगेवंविधं मन्त्रवीर्य येषां यथातथम् ॥ १४ ।। महादानुसंधानप्रकारावेदितं त्वपि । इच्छयैव महेशस्य हृदयंगमतां दृढम् ॥ १५ ॥ न गच्छत्यथ तुच्छायां चित्तं सिद्धौ प्ररोहति । बिन्दुनादादिजातायां, तेषां तु मितयोगिनाम् ॥ १६ ॥

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63