Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar

View full book text
Previous | Next

Page 24
________________ शिवसूत्रबार्तिकम् । वीरेशो येन वीराणां भेदग्रसनकारिणाम् । अन्तर्बहिर्विसरतामिन्द्रियाणामधीश्वरः ॥ ६१ ॥ ११ ॥ किमस्य परचित्तत्त्वारोहविश्रान्तिमूचिकाः । भूमिकाः सन्त्ययं याभिर्याति सर्वोत्तरां स्थितिम् ॥ ६२ ॥ इत्यन्तेवासिहच्छंकाशान्त्यै सन्तीत्युदीर्यते । विस्मयो योगभूमिकाः ॥ १२॥ यथा सातिशयानन्दे कस्यचिद्विस्मयो भवेत् ॥ ६३ ॥ तथास्य योगिनो नित्यं तत्तद्वेद्यावलोकने । निःसामान्यपरानन्दानुभूतिस्तिमितेन्द्रिये ॥ ६४ ॥ परे स्वात्मन्यतृप्त्यैव यदाश्चर्य स विस्मयः । स एव खलु योगस्य परतवैक्यरूपिणः ॥ ६५॥ भूमिकास्तत्क्रमारोहपरविश्रान्तिसूचिकाः ॥ १२ ॥ ईदृग्विस्मयवद्योगभूमिकारूढचेतसः ॥ ६६ ॥ इच्छा शक्तिरुमा कुमारी ॥ १३ ॥ परभैरवतां युक्त्या समापन्नस्य शाश्वतीम् । तस्यैव योगिनो येच्छा शक्तिः सैव भवत्युमा ॥ ६७ ॥ परा भट्टारिका सैव कुमारीति प्रकीर्तिता । सदाशिवादिक्षित्यन्तविश्वसर्गादिलीलया ॥ ६८॥ कुमारी कुं महामायाभूमि मारयतीत्यपि ।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63