Book Title: Shilvati Sati Kathanakam
Author(s): Hansvijay Jain Library Granthmala
Publisher: Hansvijay Jain Library Granthmala

View full book text
Previous | Next

Page 3
________________ Scanned by CamScanner ॥ अहम् ॥ ॥ श्रीमद्विजयानन्दसूरिपादपद्मेभ्यो नमः ॥ 4. ॥ श्रीशीलवतीकथानकम् ॥ -* हरति कुलकलंक लुम्पते पापपंक, सुकृतमुपचिनोति श्लाध्यतामातनोति। नमयति सुरवर्ग हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं स्वर्गमोक्षो सुलीलम् ॥१॥ गुरुराह दयाहेतुं, ब्रह्मचर्य जनो भजेत् । यस्मान्मैथुनसंज्ञाया-मुक्तो जीववधो जिनैः ॥२॥ सलिलं ज्वलनोऽपि गोष्पदं, जलनाथोऽप्यचलोऽपि जायते । समभूर्विषमप्यलं सुधा-हिरपि । | स्रग् वरशीलधारिणाम् ॥३॥ स्फुरेत्तेषां यशः सौख्य-भारं तेऽनुवते नराः। विमलं , पालयन्तीह, शीलं शीलवतीव ये ॥४॥ जम्बूद्वीपाभिधद्वीप-मौलिमाणिक्यमण्डनम् ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26