Book Title: Shilvati Sati Kathanakam
Author(s): Hansvijay Jain Library Granthmala
Publisher: Hansvijay Jain Library Granthmala

View full book text
Previous | Next

Page 23
________________ Scanned by CamScanner का कथा? तस्मात् , ढौकिष्यन्ते प्रभोः पुरः ॥९५॥ प्रतिज्ञायेति सा कूपा-विष्काश्यतानसिलपत्। परितः कुसुमालीढा-नलिस हरिचंदनैः॥९६॥ ततोरत्नकरंडेषु, निक्षिप्य चतुरोऽपि तान् । रथेष्वारोपयामास, धूपोरक्षेपपुरस्सरम् ॥९७॥ दिगन्तव्यापिभिस्तूर्य| निर्घोषैरथ मंत्रिराट् । प्रतस्थे तानुपादाय, कारयन् प्रेक्षणीयकाम् ॥९८॥ नृपः संमुखमागत्य; बहुमानपुरस्सरम्।करस्थमिव मन्वानो, जगत्तान् वगृहेऽनयत् ॥९९॥ तदा रसवतीपाकात्, सूपकारान् न्यवारयत्। भूपो यदद्य दास्यति, यक्षा नो दिव्यभोजनम् ॥२००॥ भोजनावसरेऽभ्यर्च्य, राजा यक्षकरंडकान् । जगाद जायतां भोज्य-मेवमस्त्विति तेऽ| ब्रुवन् ॥१॥ यावदूर्ध्वमुखं प्रेक्ष-माणानां सर्वदेहिनाम् । पुरो न किंचन प्रादु-र्भूतं भूतोअदितादिव॥२॥विलक्षात्मा ततोराजा, समुद्घाट्य करंडकान्। ग्लानेंद्रियान् विदीर्णास्यान्, | ददर्श चतुरो नरान् ॥३॥प्रेतानिव करालास्यान्, निरीक्ष्य सहसा नृपः। नामी यक्षाः किंतु यातु-धाना उक्त्वेत्यपासरत् ॥४॥ तैरप्यूचे रयादेव, न यक्षा न च राक्षसाः । कामांकुरादयः किंतु, त्वन्नमसचिवा वयं ॥५॥ सम्यग् निरीक्षिता भूपे-नोपलक्ष्य बभापिरे ।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26