Book Title: Shilvati Sati Kathanakam
Author(s): Hansvijay Jain Library Granthmala
Publisher: Hansvijay Jain Library Granthmala
View full book text
________________
Scanned by CamScanner
शीलवती.
कथानका
L॥८॥ तथैव विहिते तेन, समेतस्तत्र भूपतिः । मुक्तावचूलोल्लोचादि-विस्तास्योति
सांबरे ॥८५॥ तया भोजनसामग्री, प्रच्छन्ना विदधेऽखिला । उपविष्टश्च भूपालो, भोक्तुं ॥१०॥
सारपरिच्छदः ॥ ८६ ॥ दध्यौ च दृश्यते तावन्न, कश्चिद् भोजनोद्यमः । निमंत्रिता वयं चैते, तत् किमेतदिहाद्भूतम् ? ॥८७॥ततःशीलवती गर्त-द्वारमागत्य सादरम्। कुसुमादिभिरभ्यर्च्य, प्रेच्छिकरब्रवीदिदम् ॥८८॥ भो भो ! रसवती सर्वा, यक्षाः! संपद्यतां द्रुतम्। P अस्त्वेवमिति तैरुक्ते, प्रादुश्चक्रे तयाऽथ सा ॥८९॥ भोजनं विदधे राजा, कौतुकाक्षिप्त
मानसः । अपराऽपि हि सामग्री, प्राप्ता तदभिलापतः ॥९०॥ तांबलवस्त्रालंकारै-श्चतु-10 पर्लक्षव्ययात् तदा । एवमस्त्विति तद्वाक्या-ऽनंतरं सत्कृतो नृपः ॥११॥ सिद्धिः काचिदR| पूर्वेयं, यद् गोंद्गतवाक्यतः । सर्व जातमिति ध्यात्वा-पृच्छत् शीलवती नृपः ॥१२॥ । भद्रे! किमिदमाश्चर्य?, तयोचे देव ! मद्ग्रहे। अतिध्यन् यक्षाश्चत्वार-स्तेभ्यः सम्पयते| ऽखिलम् ॥९३॥ ततः शीलवती राजा, सत्कृत्य वसमादिभिः। कृस्वा तां भगिनीं यक्षान्, ययाचे बहुमानतः॥ ९४ ॥ जीवितव्यमपि स्वामि-स्त्वदीयमिदमावयोः। यक्षाणां
॥१०॥

Page Navigation
1 ... 20 21 22 23 24 25 26