Book Title: Shilvati Sati Kathanakam
Author(s): Hansvijay Jain Library Granthmala
Publisher: Hansvijay Jain Library Granthmala
View full book text
________________
प्रभावतः ॥ ५२ ॥ उक्त्वेत्ति स्वाश्रयं प्राप्ते, सचिवे कौतुकी नृपः । पुरः स्वनर्मपात्राणां, तदुवाच विवेकधीः ॥५३॥ ततः कामांकुरः प्राह, कुतः शीलं मृगीदृशाम् । ललितांगोऽवदद्देव !, सत्यं कामां कुरोदितम् ॥५४॥ रतिकेलिरभाषिष्ट, संशयः कोऽत्र देव! ते? अशोकः प्राह संदेह, हंतुं प्रहिणु मामिह ॥ ५५ ॥ ततः शीलवतीशील-भ्रंशनाय कुतूहली । दत्त्वा बहु धनं प्रैषी-दशोकं स्वनरं नृपः ॥ ५६ ॥ विधृतानेकनेपथ्यः, प्राप्तोऽसौ नंदने पुरे । शीलवत्या गृहासन्नं स्थानमादाय तस्थिवान् ॥ ५७ ॥ एषोऽपि पंचमोद्गार - मुद्गरन् भंगुरांगकः । संचचार पुरस्तस्या, वक्त्रवक्षिणदक्षिणः ॥ ५८ ॥ बहुप्रका-रान् कुर्वाणं, विकारान् वीक्ष्य तां सतीम् । दध्यौ शीलवतीम सौ, शील ध्वंसं चिकीर्षति' ॥ ५९ ॥ नून मिच्छति मूढोऽसौ क्रष्टुं केशरिकेतरान् । विविक्षति हतस्वान्तः सुतं वा हुताशनम् ॥६०॥ पश्यामि कौतुकं तावत् किमसौ चेष्टते कुधीः ? । ध्यात्वेत्यपांगकोन, प्रवृत्तं विलोकितुम् ॥ ६१ ॥ अशोकोऽपि विशंकात्मा, सिद्धमर्थ विशंक्य तम् । दूत प्रस्थापयामास, सापि तामित्यमाख्यत ॥६२॥ भद्रे ! तव गतो भर्ता, समं राज्ञास्पद
Scanned by CamScanner

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26