Book Title: Shilvati Sati Kathanakam
Author(s): Hansvijay Jain Library Granthmala
Publisher: Hansvijay Jain Library Granthmala

View full book text
Previous | Next

Page 5
________________ Scanned by CamScanner IN पायनं ॥१४॥ तेनापि तत्तथा चक्रे, जातश्च तनयोत्तमः। भाग्ययोगात् फलन्त्येव, काले | स्वाराधिताःक्रियाः ॥१५॥अथ जन्मोत्सवादूर्व, देवीमाहात्म्यसूचिकाम् । चक्रेऽजितसेन | इति, तस्याख्यां द्वादशेऽहनि ॥ १६ ॥ क्रमाद्दाल्यमतिक्रम्य, सम्प्राप्तो यौवनश्रियम् । शिश्रिये स्पर्धयेवासौ, सरस्वत्या श्रियापि च ॥ १७ ॥ तस्यानुरूपकन्याय, श्रेष्ठी रत्नाकरस्ततः । चिन्तां चकार शास्त्रार्थ-सन्देह इव बुद्धिमान् ॥१८॥ कन्यामात्मगुणैस्तुल्यां, यथेष मम नन्दनः । न लभेत ध्रुवं तत्स्याद्, व्यर्थः स्रष्टुरुपक्रमः ॥ १९ ॥ | यतः-निर्विशेषः प्रभुः पार-वश्यं दुर्विनयोऽनुगः। दुष्टा च भार्या चत्वारि, मनःशल्यानि देहिनाम् ॥२०॥ इतश्च व्यवसायार्थ, तेनैव प्रहितः पुरा । कोऽप्यभ्येत्य वणिक्पुत्रIN स्तदन्तिकमुपाविशत् ॥२१॥ व्यवहारस्वरूपं च, स पृष्टः श्रेष्ठिना कृती। आयव्यययुतं | सर्व, व्याजहार यथाविधि ॥२२॥ किञ्चाहं जग्मिवान् क्लुप्त-मंगलायां महापुरि । श्रेष्ठिना जिनदत्तेन, व्यवहारोऽभवन्मम ॥२३॥ भोजनायान्यदा तेना-भ्यर्थितस्तद्गृहेऽगमम् ।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26