Book Title: Shilvati Sati Kathanakam
Author(s): Hansvijay Jain Library Granthmala
Publisher: Hansvijay Jain Library Granthmala

View full book text
Previous | Next

Page 16
________________ Scanned by CamScanner शोवती. कुट्टितो ह्यसौं ॥ २१ ॥ श्रुत्वा चमत्कृतः श्रेष्ठी, तन्मत्या पुनरब्रवीत् ॥ पसनं श्लाघ्य- कषाना गवतत् , कथमुद्रसमभ्यधाः? ॥२२॥ सावदत् सुवसेनापि, पत्तनेन किमत्र नः। यत्र स्वस्वजनो नास्ति, यो दृष्ट्वाऽऽलापयत्यपि ॥ २३ ॥ यतः-स्वभावस्नेहसांद्रेण, विनेकेन प्रियात्मना ॥ जनाकुलमपि क्षोणी-पीठमाभात्यरण्यवत् ॥ २४ ॥ सत्यमूचे महा- 15 भागे!, मुद्रक्षेत्रमिदं कथम् ॥ परिपाकदशापन्न-मपि जग्धमुदाहरः? ॥ २५ ॥ व्याजहार | ततो हारि-हारहरानुकारगीः ॥ मुग्धा विदग्धगम्याय, पश्य तातात्र संमुखम् ॥ २६ ॥R भ्रामं भ्रामं कच्छभूमौ, कर्षकोऽसावितस्ततः ॥ रक्षानपेक्षया शम्बाः, स्वरमभाति । यद् द्रुतम् ॥२७॥ तद् ध्रुवं द्रव्यमादत्त, वृद्धघासौ व्यवहारिणः ॥ तेनात्र निरपेक्षामा, पूर्व जग्धमतोऽब्रवम् ॥ २८ ॥ तमाकार्य ततः श्रेष्ठी, स्वयं पप्रच्छ विस्मितः ॥ वृद्धधाऽदायि मया पूर्व, जग्धामत्याह सोऽपि तम् ॥२९॥ अखिलं पुनरूत्पन्न-मिदं साधुर्मही. ष्यति ॥ प्रयासफलमेवेदं, ममेत्युक्त्वा जगाम सः ॥ ३० ॥ भूयोऽप्राक्षीनदी दृष्ट्वा, श्रेष्ठी वत्से ! जलांतरे ॥ संचरन्त्या त्वया नोपा-नही मुक्ते तदत्र किम् ?॥३१॥ तत्र ॥७॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26