Book Title: Shastra Sandesh Mala Part 11
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

Previous | Next

Page 323
________________ शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि / प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् // 6 // प्रविश्य विधिना तत्र त्रिः प्रदक्षिणयेज्जिनम् / पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् .. // 7 // ततो गुरूणामभ्यर्णे प्रतिपत्तिपुरःसरम् / विदधीत विशुद्धात्मा प्रत्याख्यानंप्रकाशनम् अभ्युत्थानं तदालोकेऽभियानं च तदागमे / शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् // 9 // आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् / तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः // 10 // ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् / सुधीर्धर्माविरोधेन विदधीतार्थचिन्तनम् // 11 // ततो मध्याह्निकी पूजां कुर्यात् कृत्वाथ भोजनम् / तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् // 12 // ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः / कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् // 13 // न्याय्ये काले ततो देवगुरुस्मृतिपवित्रितः / निद्रामल्पामुपासीत प्रायेणाब्रह्मवर्जकः शानदावर्जकः // 14 // निद्राच्छेदे योषिदङ्गसतत्त्वं परिचिन्तयेत् / महात्मनां मुनीनां हि तन्निवृत्तिं परामृशन् // 15 // यकृच्छकृन्मलश्लेष्ममज्जास्थिपरिपूरिताः / स्नायुस्यूता बही रम्याः स्त्रियश्चर्मप्रसेविकाः // 16 // बहिरन्तविपर्यासः स्त्रीशरीरस्य चेद्भवेत् / .. . तस्यैव कामुकः कुर्याद्गृध्रगोमायुगोपनम् . ___ // 17 // 314

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354